सैन् जुआन् द्वीपाः (वाशिङ्गटन) [अमेरिका], विलियम एण्डर्स्, नासा-संस्थायाः प्रसिद्धः अन्तरिक्षयात्री, अपोलो ८ इत्यस्य भूमिगत-दलस्य सदस्यः च वाशिङ्गटन-राज्ये विमानदुर्घटने मृतः इति तस्य पुत्रः ग्रेगोरी एण्डर्स् इत्यनेन पुष्टिः कृता इति सीएनएन-पत्रिकायाः ​​समाचारः

९० वर्षीयः अन्तरिक्षप्रवर्तकः सैन् जुआन् द्वीपे विमानघटनायां स्वस्य असमयं निधनं प्राप्नोत् ।

मम "पिता सैन् जुआन् द्वीपे विमानघटने अतीतः" इति एण्डर्स् शुक्रवासरे सायं सीएनएन-सञ्चारमाध्यमेन अवदत् ।

सैन् जुआन् काउण्टी शेरिफ् कार्यालयेन एकं वक्तव्यं प्रकाशितं यत् जोन्सद्वीपस्य तटतः एकं विमानं दुर्घटितम् अस्ति। प्रारम्भिकप्रतिवेदने प्रातः ११:४० वादने PT इत्यस्य समीपे प्राप्ते "एकं प्राचीनं आदर्शविमानं उत्तरतः दक्षिणं प्रति उड्डीयमानं ततः जोन्सद्वीपस्य उत्तरान्तस्य समीपे जले गत्वा डुबत्" इति सूचितम्

सैन् जुआन् शेरिफ् एरिक् पीटरः ईमेलद्वारा सीएनएन इत्यस्मै प्रेषितवान् यत् गोताखोरीदलः घटनास्थले अन्वेषणं कर्तुं नियोजितः अस्ति।

दुःखदघटनायाः पश्चात् एण्डर्स्-परिवारः गहनशोकेन सह ग्रस्तः अस्ति । "परिवारः विध्वस्तः अस्ति, महान् विमानचालकस्य हानिः शोचति च" इति ग्रेगोरी एण्डर्स् व्यक्तवान् ।

सैन् जुआन् द्वीपाः सिएटल-नगरात् उत्तरदिशि प्रायः ९० मीलदूरे स्थिताः सन्ति ।

१९३३ तमे वर्षे अक्टोबर्-मासस्य १७ दिनाङ्के हाङ्गकाङ्ग-नगरे जन्म प्राप्य विलियम-एण्डर्स्-इत्यनेन अनुकरणीयसेवाभिः, अग्रणी-उपार्जनैः च चिह्नितायाः विलक्षणयात्रायाः आरम्भः कृतः । १९५५ तमे वर्षे संयुक्तराज्यस्य नौसैनिक-अकादमीतः स्नातकपदवीं प्राप्तवान् सः तदनन्तरं वर्षे अमेरिकी-वायुसेनायाः नियुक्तः अभवत्, तस्य विमानचालकस्य पक्षं अर्जितवान् । एण्डर्स् इत्यस्य कार्यकाले कैलिफोर्निया-आइसलैण्ड्-देशयोः वायुरक्षा-कमाण्डस्य सर्वमौसम-अवरोध-दलेषु युद्धविमानचालकरूपेण कार्यं कृतवान् ।

न्यू मेक्सिकोनगरस्य वायुसेनाशस्त्रप्रयोगशालायां तस्य कार्यकालस्य विशेषता आसीत् यत् परमाणुशक्ति-अभियात्रिक-कवचनस्य, विकिरण-प्रभाव-कार्यक्रमस्य च प्रबन्धने तस्य महत्त्वपूर्णा भूमिका आसीत्

१९६४ तमे वर्षे नासा-संस्थायाः अन्तरिक्षयात्रीरूपेण चयनितः एण्डर्स् इत्यस्य अन्तरिक्ष-अन्वेषणे योगदानं महत्त्वपूर्णं स्थायित्वं च आसीत् । सः १९६६ तमे वर्षे जेमिनी ११ मिशनस्य, १९६९ तमे वर्षे च प्रतिष्ठितस्य अपोलो ११ विमानस्य बैकअप पायलट्रूपेण कार्यं कृतवान् ।६,००० घण्टाभ्यः अधिकस्य उड्डयनसमयेन तस्य विशेषज्ञता, समर्पणं च अप्रतिमम् आसीत्

तस्य करियरस्य एकः महत्त्वपूर्णः क्षणः १९६८ तमे वर्षे डिसेम्बरमासे अभवत् यदा एण्डर्स् जिम लवेल्, मिशनसेनापतिः फ्रैङ्क् बोर्मन् च सह ऐतिहासिकं अपोलो ८ मिशनं प्रारब्धवान्, चन्द्रस्य परिक्रमां कृतवन्तः प्रथमाः मानवाः अभवन् अस्य भूमिगतविमानस्य कृते एण्डर्स् चन्द्रमॉड्यूल्-विमानचालकस्य भूमिकां स्वीकृतवान् ।

मिशनस्य समये एण्डर्स् इत्यनेन "Earthrise" इति शीर्षकेण स्वस्य प्रतिष्ठितेन छायाचित्रेण गहनमहत्त्वस्य क्षणं अमरं कृतम्, चन्द्रपृष्ठस्य पृष्ठभूमितः पृथिव्याः सौन्दर्यं गृहीतम् अस्मिन् क्षणे तस्य मार्मिकं चिन्तनं गभीरं प्रतिध्वनितम् अस्ति यत् "वयं चन्द्रस्य अन्वेषणार्थम् एतावत् मार्गं आगताः, सर्वाधिकं महत्त्वपूर्णं च यत् वयं पृथिवीं आविष्कृतवन्तः" इति

नासा-संस्थायाः तथा वर्णिता एषा पौराणिकप्रतिमा पृथिव्याः भंगुरतायाः, ब्रह्माण्डस्य अन्तः अस्माकं स्थानं च एण्डर्स्-महोदयस्य गहनं साक्षात्कारं समाहितं करोति ।

"अकस्मात् अहं खिडक्याः बहिः अवलोकितवान्, अत्र च एतत् भव्यं मण्डलं उपरि आगच्छति स्म" इति एण्डर्स् पृथिव्याः विषये वर्णितवान् ।

"मम कृते एतेन अहं अवगच्छामि यत् पृथिवी लघु, सुकुमारा, न तु ब्रह्माण्डस्य केन्द्रम्" इति एण्डर्स् अवदत् ।

टाइम् पत्रिकायाः ​​एण्डर्स्, लवेल्, बोर्मन् च १९६८ तमे वर्षे "वर्षस्य पुरुषाः" इति मान्यतां दत्तवन्तः, येन मानवतायाः ब्रह्माण्डस्य अवगमने तेषां असाधारणं योगदानं स्वीकृतम्

नासा-सङ्गठने स्वस्य यशस्वी-वृत्तेः अनन्तरं एण्डर्स्-महोदयः राष्ट्रिय-महत्त्वस्य नेतृत्व-भूमिकाः स्वीकृतवान्, यत्र १९६९ तः १९७३ पर्यन्तं राष्ट्रिय-वायुयान-अन्तरिक्ष-परिषदः कार्यकारी-सचिवरूपेण कार्यं कृतवान् ।राष्ट्रपतिः जेराल्ड् फोर्डः तं परमाणु-नियामक-आयोगस्य उद्घाटन-अध्यक्षरूपेण नियुक्तवान्, यस्य पदस्य परमाणुसुरक्षायाः पर्यावरणसङ्गततायाः च कृते महत्त्वपूर्णं महत्त्वम्।

नासा-प्रशासकः बिल् नेल्सनः शुक्रवासरे X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत् यत् - "बिल् एण्डर्स्-इत्यनेन अन्तरिक्षयात्री दातुं शक्यमाणानां गहनतमानां उपहारानाम् अन्तर्गतं मानवतायाः कृते प्रस्तावः कृतः । सः चन्द्रस्य दहलीजं प्रति गत्वा अस्माकं सर्वेषां अन्यत् किमपि द्रष्टुं साहाय्यं कृतवान् : स्वयमेव।

नेल्सनः अग्रे अवदत् यत् "सः पाठं अन्वेषणस्य उद्देश्यं च मूर्तरूपं दत्तवान्। वयं तं स्मरिष्यामः।"

एण्डर्स् स्वस्य व्यावसायिकसाधनानां अतिरिक्तं स्वपत्न्या वैलेरी इत्यस्याः पार्श्वे पारिवारिकजीवनं पोषयति स्म, यया सह सः द्वौ पुत्र्यौ चत्वारि पुत्रौ च साझां कृतवान् इति सीएनएन-पत्रिकायाः ​​समाचारः ।