नवीदिल्ली [भारत], आवास-नगरीय-कार्याणां मन्त्रालयेन स्वच्छ-सर्वेक्षणस्य 9-संस्करणस्य तृतीय-त्रिमासिकस्य (Q3) आरम्भः 2024. सर्वेक्षणस्य तृतीयचरणं अपशिष्टप्रबन्धनस्य सम्पूर्ण-मूल्यशृङ्खलायाः मूल्याङ्कनं 2024 तमे वर्षे केन्द्रीभूतं भविष्यति बल्क वेस्ट जनरेटर् (BWGs) इति आवासनगरीयकार्याणि मन्त्रालयस्य प्रेसविज्ञप्तिपत्रे पठितम्।

व्यापक स्वच्छसर्वेक्षणे चतुर्णां त्रैमासिकानां मूल्याङ्कनं भवति। प्रथमद्वये नगरस्य स्वच्छतायाः विभिन्नमापदण्डेषु नागरिकानां दूरभाषप्रतिक्रिया; तृतीयत्रिमासे प्रसंस्करणसुविधानां मूल्याङ्कनं प्रति केन्द्रितम् अस्ति; तथा चतुर्थे त्रैमासिके सर्वेषु सूचकेषु क्षेत्रमूल्यांकनं प्रकाशितं भवति।

नगरीयभारते प्रतिदिनं प्रायः १५०,००० टन अपशिष्टं उत्पद्यते । वर्धमाननगरीकरणस्य जीवनशैल्यापरिवर्तनस्य च कारणेन नगरपालिकायाः ​​ठोसअपशिष्टस्य पर्याप्तवृद्धिः दृश्यते । MoHUA इत्यस्य अनुसारं अनुमानं भवति यत् कस्मिन्चित् नगरे प्रायः ३० तः ४० प्रतिशतं अपशिष्टं BWG इत्यनेन उत्पद्यते इति विज्ञप्तौ पठितम्।

२०१६ तमस्य वर्षस्य ठोसअपशिष्टप्रबन्धन (SWM) नियमेषु BWG इत्यस्य परिभाषा अस्ति यत् अपशिष्टस्य सर्वाणि धाराः सहितं प्रतिदिनं १०० किलोग्रामात् अधिकं औसतकचराजननदरयुक्ताः संस्थाः सन्ति अस्य नियमस्य उद्देश्यं नगरीयस्थानीयसंस्थानां (ULB) उपरि प्रबन्धनस्य वित्तीयभारस्य च न्यूनीकरणं, अपशिष्टस्य भूमिकम्पनस्थानेषु प्रवेशं प्रतिबन्धयितुं, वायु, मृदा, भूजलप्रदूषणं च न्यूनीकर्तुं, तथैव नगरस्य कार्बनपदचिह्नं च न्यूनीकर्तुं वर्तते

आवासीय-वाणिज्यिक-सङ्कुलाः, केन्द्रसर्वकारः, मन्त्रालयाः, सार्वजनिकक्षेत्रस्य उपक्रमाः, निजीसंस्थाः च इत्यादीनि बल्क-अपशिष्ट-जननयन्त्राणि, तथैव, होटेल्, विश्वविद्यालयाः, रेलमार्ग-बस-स्थानकानि, विमानस्थानकानि च इत्यादीनां सामाजिक-अन्तर्गत-संरचनानां स्रोते अपशिष्टस्य पृथक्करणं, वैज्ञानिक-प्रक्रियाकरणं सुनिश्चितं कर्तुं आवश्यकम् अस्ति जैव-अपघटनीय-अपशिष्टानां कृते स्वपरिसरस्य कम्पोस्टिंग्-एककानि स्थापयित्वा गोबरं जैव-वायुं च उत्पादयितुं शक्नुवन्ति। बीडब्ल्यूजी-संस्थाः निर्माण-विध्वंस-(C&D)-कचराणां पृथक् पृथक् संग्रहणं करिष्यन्ति इति विज्ञप्तौ उक्तम् ।

कुल-अपशिष्ट-उत्पादने तेषां महत्त्वपूर्णं भागं दृष्ट्वा स्वच्छ-भारत-मिशन-नगरीय-2.0-इत्यस्य भविष्यस्य निर्धारणे बीडब्ल्यूजी-सङ्घस्य कार्याणि महत्त्वपूर्णां भूमिकां निर्वहन्ति, यस्य लक्ष्यं नगराणि कचरा-मुक्तं कर्तुं वर्तते |.

स्वच्छ भारत मिशन-शहरी इत्यस्य विभिन्नेषु कार्यान्वयनघटकेषु नगरीयस्थानीयनिकायानां क्षमतानिर्माणस्य निरन्तरप्रयत्नानाम् भागरूपेण स्वच्छसर्वेक्षणस्य तृतीयत्रिमासिकं ५ जुलैतः आरभ्यते, अपशिष्टप्रबन्धनस्य सर्वेषां पक्षानाम् प्रमाणीकरणाय, यत्र अपि सीमितं न भवति यूएलबी-क्षेत्रस्य अन्तः बीडब्ल्यूजी-द्वारा उत्पन्नस्य अपशिष्टस्य संग्रहणं, परिवहनं, प्रसंस्करणं, अन्तिमनिष्कासनं च इति विज्ञप्तौ उक्तम्।

चतुर्त्रिमासिकं विस्तृतं स्वच्छसर्वेक्षणस्य चतुर्थांशं २०२४ सेप्टेम्बर - अक्टोबर् २०२४ तमस्य वर्षस्य परितः प्रचलति इति अपेक्षा अस्ति ।