नवीदिल्ली [भारत], अपराधिनः न जायन्ते किन्तु निर्मीयन्ते इति सर्वोच्चन्यायालयेन अद्यैव टिप्पणी कृता यतः अपराधिनः अपराधं कर्तुं कारणं विविधं कारकं स्वीकृतवान्।

न्यायाधीशयोः जे.बी.पर्दिवाला-उज्जलभूयानयोः पीठिका जुलाई-मासस्य ३ दिनाङ्के एतानि वचनानि अकरोत् यदा सः एकस्य अभियुक्तस्य जमानत-याचनां श्रवणं कुर्वन् आसीत्, यस्य विवादः विगतचतुर्वर्षेभ्यः विरामं कृतवान् अस्ति।

अपराधिनः बहिः न जायन्ते अपितु निर्मिताः भवन्ति इति शीर्षन्यायालयः अवदत्। तत्र अपि उक्तं यत् सर्वेषु मानवीयक्षमता उत्तमः अस्ति अतः, कदापि कस्यापि अपराधिनः मोचनात् परं इति न लिखन्तु। "अपराधिभिः, किशोरैः, प्रौढैः च सह व्यवहारे प्रायः एतत् मानवतावादी मौलिकं गम्यते" इति न्यायालयः अवदत् ।

"ननु प्रत्येकस्य साधुस्य अतीतः भवति, प्रत्येकस्य पापिनः भविष्यं च भवति" इति न्यायालयः जुलै-मासस्य ३ दिनाङ्के स्वस्य आदेशे अवदत् ।

"यदा अपराधः क्रियते तदा अपराधिनः अपराधं कर्तुं विविधाः कारकाः उत्तरदायी भवन्ति" इति न्यायालयेन स्वस्य आदेशे टिप्पणीकृत्य उक्तं यत् "ते कारकाः सामाजिकाः आर्थिकाः च भवितुम् अर्हन्ति, मूल्यक्षयस्य अथवा मातापितृणां उपेक्षायाः परिणामः भवितुम् अर्हन्ति" इति परिस्थितीनां तनावात् स्यात्;

एतानि टिप्पण्यानि शीर्षन्यायालयस्य आदेशस्य भागः आसीत् यत्र तया नकलीमुद्राप्रकरणसम्बद्धे अभियुक्ताय जमानतः प्रदत्तः ।

सः पुरुषः सर्वोच्चन्यायालयस्य द्वारं ठोकितवान्, २०२४ तमस्य वर्षस्य फरवरी-मासस्य ५ दिनाङ्के बम्बई-उच्चन्यायालयस्य आदेशं चुनौतीं दत्तवान्, येन उच्चन्यायालयेन अपीलार्थिनः जमानतेन मुक्तिं कर्तुं न अस्वीकृतम्।

शीर्षन्यायालयेन अपीलार्थिनः टिप्पणीकृतः यतः तस्य गिरफ्तारी ९ फरवरी २०२० दिनाङ्के विगतचतुर्वर्षेभ्यः निग्रहे अस्ति।

"अन्ततः कियत्कालं यावत् विवादः समाप्तः भविष्यति इति वयं चिन्तयामः" इति शीर्षन्यायालयेन स्वस्य चिन्ता प्रकटिता, "अपराधस्य स्वरूपं न कृत्वा संविधानस्य अनुच्छेदः २१ प्रवर्तते" इति च अवदत्

"अपराधः कियत् अपि गम्भीरः भवेत् तथापि भारतस्य संविधानस्य अन्तर्गतं यथा निहितम् अस्ति तथा अभियुक्तस्य शीघ्रविचारस्य अधिकारः अस्ति। कालान्तरे न्यायाधीशन्यायालयाः उच्चन्यायालयाः च जमानतम् इति कानूनस्य अत्यन्तं सुनिर्मितं सिद्धान्तं विस्मृतवन्तः।" दण्डरूपेण न निरुद्धः इति न्यायालयः अवदत्।

"यदि राज्यस्य वा कस्यापि अभियोजनसंस्थायाः, सम्बन्धितन्यायालयसहितं, संविधानस्य अनुच्छेदस्य २१ अन्तर्गतं यथा निहितं शीघ्रविचारः भवतु इति अभियुक्तस्य मौलिकं अधिकारं प्रदातुं रक्षणं वा कर्तुं वा किमपि साधनं नास्ति तर्हि राज्यस्य अथवा अन्यस्य कस्यापि अभियोजनसंस्थायाः कर्तव्यम् कृतः अपराधः गम्भीरः इति आधारेण जमानतस्य याचनस्य विरोधं न कुर्वन्तु" इति शीर्षन्यायालयेन उक्तम्।

"अभियुक्तस्य शीघ्रविचारस्य अधिकारः उल्लङ्घितः इति वक्तुं शक्यते, तस्मात् संविधानस्य अनुच्छेदस्य २१ उल्लङ्घनं जातम्" इति शीर्षन्यायालयेन उक्तं, तस्य पुरुषस्य सीमां न त्यक्ष्यति इति शर्तेन जमानतं प्रदत्तम् मुम्बईनगरस्य भवति तथा च प्रत्येकं पञ्चदशदिनेषु एकवारं सम्बन्धित-एनआईए-कार्यालये अथवा पुलिस-स्थाने स्वस्य उपस्थितिं चिह्नयिष्यति।

२०२० तमस्य वर्षस्य फेब्रुवरीमासे मुम्बईनगरस्य अन्धेरीनगरात् द्विसहस्ररूप्यकाणां ११९३ नकलीभारतीयमुद्रानोट्युक्तेन पुटेन सह अयं पुरुषः गृहीतः आसीत् ।जाँचसंस्थायाः आरोपः अस्ति यत् एतानि नकलीनोट् पाकिस्तानात् मुम्बईनगरं प्रति तस्करीकृतानि इति। शीर्षन्यायालयेन अवलोकितं यत् अस्मिन् प्रकरणे अन्ये द्वे सह-अभियुक्तौ जमानतेन बहिः आस्ताम्।