कोलकाता, निजीऋणदाता बन्धनबैङ्कः मंगलवासरे अवदत् यत् अन्तर्राष्ट्रीयव्यापारस्य सुविधायै उत्पादानाम् एकां सरणीं प्रारब्धवान्।

बैंकेन विज्ञप्तौ उक्तं यत् आयातकनिर्यातकयोः भोजनं कृत्वा वैश्विकव्यापारस्य विविधपक्षेषु सुव्यवस्थितीकरणाय उत्पादाः निर्मिताः सन्ति।

ऋणदाता ऋणपत्राणि (LCs), प्रेषणं, बैंकप्रतिश्रुतिः, निर्यात-आयातसङ्ग्रहबिलम्, बिल/चालानछूटम् इत्यादीनां उत्पादानाम् आरम्भं कृतवान्

नवीनाः उत्पादाः लघु-मध्यम-उद्यम-संस्थाः, निगमाः च वैश्विकरूपेण स्वव्यापारस्य विस्तारं कर्तुं सशक्ताः भविष्यन्ति, यदा तु खुदराग्राहकाः अन्यदेशेभ्यः प्रेषणं कर्तुं शक्नुवन्ति ।

बन्धनबैङ्कस्य एमडी एण्ड् सीईओ चन्द्रशेखरघोषः अवदत् यत् "यदा वयं सार्वभौमिकबैङ्करूपेण आरब्धाः तदा सर्वेषां ग्राहकानाम् आवश्यकतानां सम्बोधनाय बैंकिंगसमाधानं प्रदातुं प्रतिबद्धाः आसन्। व्यापारिकोत्पादाः तस्याः दृष्टेः अनुरूपाः सन्ति।

बन्धनबैङ्कस्य कार्यकारीनिदेशकः मुख्यव्यापारपदाधिकारी च राजिन्दरबब्बरः अवदत् यत् ऋणदाता अन्तर्राष्ट्रीयव्यापारस्य जटिलतानां मार्गदर्शनाय प्रतिबद्धः अस्ति।

व्यापारोत्पादानाम् आरम्भेण वयं दृढवित्तीयसमाधानं प्रदातुं लक्ष्यं कुर्मः येन व्यवसायाः स्वस्य वैश्विकपदचिह्नस्य विस्तारं कर्तुं सशक्ताः भवन्ति इति सः अवदत्। dc RG