मुम्बई (महाराष्ट्र) [भारत], अभिनेता जैकी श्रॉफ् तथा महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसस्य पत्नी अमृता फडणवीसः शुक्रवासरे १० तमे अन्तर्राष्ट्रीययोगदिवसस्य अवसरे मुम्बईनगरे योगं कृतवन्तः।

अन्तर्राष्ट्रीययोगदिवसस्य अवसरे अनेके अभिनेतारः स्वस्वलेखेषु योगप्रेमं प्रकटितवन्तः ।

अभिनेत्री कियारा आडवाणी स्वस्य इन्स्टाग्राम-कथासु योगं कुर्वतीं चित्रं साझां कृतवती । सा "योगदिवसस्य शुभकामना" इति शीर्षके लिखितवती।

उर्मिला मातोण्डकरः अपि स्वस्य योगं कुर्वतीं चित्रं स्थापयित्वा योगस्य महत्त्वं बोधयन् एकं कैप्शनं लिखितवती।

सा शीर्षके लिखितवती यत्, "योगस्य जीवनशैली भवितुम् आवश्यकम्.. केवलं पोस्ट् इत्यस्मात् वा निश्चितदिने तस्य उत्सवस्य अपेक्षया बहु बहु अधिकम्। शारीरिकात् अधिकं मार्गः अस्ति। मानसिकः, भावनात्मकः च सर्वेभ्यः अपि उपरि आध्यात्मिकः (धार्मिकः न" इति ) in a way deeper sense जनाः शारीरिकरूपेण न मानसिकरूपेण फिट् तिष्ठन्तु"।

शिल्पा शेट्टी, यः फिटनेस-उत्साही अस्ति, अन्येषां कृते फिट्, स्वस्थः च भवितुं उदाहरणं स्थापयति, सा स्वप्रशंसकानां कृते विशेषसन्देशेन सह एकं विडियो साझां कृतवती यस्मिन् सा योगस्य विषये जागरूकताम् उत्थापितवती, शान्तं मनः स्वस्थं शरीरं च प्राप्तवती।

"प्रत्येकः भावः श्वसनेन सह सम्बद्धः भवति। यदि भवन्तः जागरूकतायाः सह श्वसनं तस्य लयं च परिवर्तयन्ति तर्हि भावः परिवर्तयितुं शक्नुवन्ति..अस्मिन् योगदिने प्रत्येकं श्वासस्य गणनां कुर्मः" इति सा कैप्शनमध्ये लिखितवती।

पूर्वं दशम-अन्तर्राष्ट्रीय-योग-दिवसे प्रधानमन्त्री नरेन्द्रमोदी योग-लोकप्रियतां कुर्वतां प्रति कृतज्ञतां प्रकटयन् भविष्ये अपि योगेन विश्वं एकीकृतं भविष्यति इति आशां प्रकटितवती।

"एकत्र आगत्य योगस्य अभ्यासं कृतवन्तः व्यक्तिः, समुदायाः, संस्थाः च सामूहिकप्रयत्नानाम् कारणेन विश्वे दशमः अन्तर्राष्ट्रीययोगदिवसः महता प्रमाणेन आयोजितः। स्पष्टं भवति यत् योगः एकीकृतशक्तिः अभवत्, संस्कृतिषु जनान् एकत्र आनयति तथा पृष्ठभूमिः।

"योगस्य लोकप्रियतां प्राप्तुं ये सर्वेऽपि कार्यं कुर्वन्ति तेषां कृते अहं कृतज्ञतां प्रकटयामि। एते प्रयत्नाः एकतायाः, सौहार्दस्य च प्रवर्तने बहुदूरं गमिष्यन्ति। येषां योगप्रशिक्षकाणां निपुणता, अनुरागः च अन्येषां योगं ग्रहीतुं प्रेरयति, तेषां संख्यायां वृद्धिं दृष्ट्वा अपि अहं प्रसन्नः अस्मि .

शुक्रवासरे जम्मू-कश्मीरस्य श्रीनगरे शेर-ए-कश्मीर-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे (SKICC) दशम-अन्तर्राष्ट्रीय-योग-दिवसस्य उत्सवस्य नेतृत्वं प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन कृतम्।

अस्मिन् वर्षे आयोजने युवानां मनसि शरीरेषु च योगस्य गहनः प्रभावः रेखांकितः अस्ति। अस्य उत्सवस्य उद्देश्यं सहस्राणि योगस्य अभ्यासे एकीकृत्य वैश्विकस्तरस्य स्वास्थ्यं कल्याणं च प्रवर्तयितुं वर्तते।

अस्मिन् वर्षे "आत्मस्य समाजस्य च कृते योगः" इति विषयः व्यक्तिगतकल्याणस्य सामाजिकसौहार्दस्य च पोषणार्थं योगस्य महत्त्वपूर्णां भूमिकां बोधयति।

अनेकाः केन्द्रीयमन्त्रिणः अन्ये च नेतारः देशस्य विभिन्नेषु भागेषु योगं कृतवन्तः ।

२०१५ तमे वर्षात् आरभ्य प्रधानमन्त्री दिल्लीनगरस्य कार्तव्यमार्गेण चण्डीगढ, देहरादून, रांची, लखनऊ, मैसूरु, न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालयपर्यन्तम् इत्यादिषु विभिन्नेषु प्रतिष्ठितस्थानेषु अन्तर्राष्ट्रीययोगदिवसस्य उत्सवस्य नेतृत्वं कृतवान्