नवीदिल्ली- रक्षामन्त्रालयेन शुक्रवासरे उक्तं यत् अन्तरसेवासङ्गठनं (कमाण्ड्, कण्ट्रोल् एण्ड् डिसिप्लिन एक्ट्) राजपत्रे सूचितं कृत्वा मे १० दिनाङ्कात् प्रवर्तते।

सर्वकारेण परिकल्पितायाः नाट्यीकरणयोजनायाः मध्ये एतत् पदं गृहीतम् अस्ति ।

नाट्यीकरणप्रतिरूपस्य अन्तर्गतं सर्वकारः सेनायाः, वायुसेनायाः, नौसेनायाः च क्षमतां एकीकृत्य, युद्धेषु, कार्येषु च तेषां संसाधनानाम् इष्टतमं उपयोगं कर्तुं प्रयतते

"अन्तर्सेवासङ्गठनानां (ISOs) प्रभावी आज्ञां, नियन्त्रणं, कुशलकार्यं च प्रवर्धयितुं २०२३ तमस्य वर्षस्य मानसूनसत्रे संसदस्य द्वयोः सदनयोः विधेयकं पारितम्। विधेयकं २०२३ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के राष्ट्रपतिस्य सहमतिः प्राप्ता। मन्त्रालयेन विज्ञप्तौ उक्तम्।

अधिनियमः आईएसओ-सङ्घस्य मुख्यसेनापतिं, कमानाधिकारिणं च प्रत्येकस्य व्यक्तिगतसेवायाः विशिष्टसेवास्थितीनां बाधां विना अनुशासनस्य प्रशासनस्य च प्रभावी अनुरक्षणार्थं तेषां अधीनं सेवां कुर्वतां सेवाकर्मचारिणां नियन्त्रणं कर्तुं सशक्तं करोति।

“अधिसूचनेन एतत् अधिनियमं आईएसओ-प्रमुखानाम् सशक्तीकरणं करिष्यति, प्रकरणानाम् शीघ्रनिस्तारणस्य मार्गं च प्रशस्तं करिष्यति, बहुविधकार्यवाहीम् रक्षति, सशस्त्रसेनाकर्मचारिणां मध्ये अधिकैकीकरणस्य एकतायाः च कृते एकं सोपानं भविष्यति” इति अहं अवदम्।

रक्षामन्त्री राजनाथसिंहः गतसप्ताहे उक्तवान् आसीत् यत् सेनायां नाट्यनिर्माणप्रक्रिया प्रगता अस्ति, अस्मिन् महत्त्वाकांक्षिणे उपक्रमे त्रयाणां सेवानां मध्ये सहमतिः उद्भवति।

सः अवदत् यत्, सशस्त्रसेनाः नाट्यीकरणस्य उपक्रमाय प्रतिबद्धाः सन्ति यतः एषा उपक्रमः त्रयाणां सेवानां क्षमतां एकीकृत्य संसाधनानाम् उत्तमः उपयोगः सुनिश्चितं करिष्यति।