नवीदिल्ली, सर्वोच्चन्यायालयेन शुक्रवासरे दिल्लीचिकित्सासङ्घस्य याचनां मनोरञ्जनं कर्तुं न अस्वीकृतवती यत् एतादृशप्रसङ्गानां निवारणाय पूर्वमेव कानूनाः सन्ति इति।

परन्तु न्यायाधीशानां संजीवखन्ना, संजय कैरोल्, संजयकुमारयोः पीठिका दिल्लीचिकित्सासङ्घस्य (डीएमए) हिंसायाः कस्यापि विशेषप्रसङ्गे समुचितमञ्चानां समीपं गन्तुं स्वतन्त्रतां दत्तवती।

"अधुना एव मया एकं चिकित्सालयं गन्तव्यम् आसीत्, तत्र वैद्यानां विरुद्धं हिंसा गम्भीरः अपराधः इति प्लेकार्ड् स्थापिताः दृष्टाः। भवन्तः पश्यन्ति यत् एतादृशप्रसङ्गानां निवारणाय कानूनाः पूर्वमेव सन्ति" इति न्यायाधीशः खन्ना डीएमए-पक्षे उपस्थितः वरिष्ठाधिवक्ता विजयहंसरिया इत्यस्मै अवदत्।

सर्वोच्चन्यायालयः डीएमए-याचिकायाः ​​श्रवणं कुर्वन् आसीत् यस्मिन् रोगिणां ज्ञातिभिः अन्यैः च चिकित्सकानाम् स्वास्थ्यसेवाकर्मचारिणां च उपरि आक्रमणं निवारयितुं अस्पतालेषु चिकित्साकेन्द्रेषु च पर्याप्तसुरक्षां सुनिश्चित्य अधिकारिभ्यः निर्देशाः अपि याचिताः आसन्।

हंसरिया इत्यनेन प्रस्तुतं यत् वैद्यानां विरुद्धं हिंसायाः घटनाः बहुधा भवन्ति इति कारणेन चिन्ता निवारकपरिहाराः स्थापनीयाः इति।

न्यायाधीशः खन्ना उक्तवान् यत् न्यायालयः विधानं निर्देशयितुं न शक्नोति तथा च अद्यत्वे प्रत्येकस्मिन् चिकित्सालये एतादृशी कस्यापि घटनायाः विफलतायै पुलिस-अधिकारी वा सुरक्षा वा स्थापिता भवति।

वरिष्ठ अधिवक्ता अवदत् यत् सर्वेषु चिकित्सालयेषु एतादृशी स्थितिः नास्ति तथा च ग्राम्यक्षेत्रेषु अधिकांशेषु चिकित्सासंस्थासु एतादृशसुरक्षायन्त्राणां अभावः अस्ति।

यः कोऽपि हिंसायां प्रवृत्तः भवति सः भारतीयदण्डसंहितानुसारं निबद्धुं शक्यते इति अवलोक्य पीठिका अवदत् यत् एकमात्रः प्रश्नः कानूनस्य कार्यान्वयनम् एव।

"अस्माकं याचिकायाः ​​मनोरञ्जनं कर्तुं न प्रवृत्ताः। कस्मिन् अपि प्रकरणे कस्यापि कष्टस्य सति याचिकाकर्ता वैद्यसङ्घः उक्तं विषयं सक्षमन्यायालयस्य समक्षं ग्रहीतुं स्वतन्त्रः अस्ति" इति तत्र उक्तम्।

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के शीर्षन्यायालयः २०२१ तमे वर्षे दाखिलस्य याचिकायाः ​​श्रवणं कुर्वन् अवदत् यत् केन्द्रराज्यसर्वकारयोः निजीचिकित्सालयेषु सुरक्षाकवरं दातुं न शक्यते।

तया अवलोकितं यत् निजीचिकित्सालयाः चिकित्साकेन्द्राणि च व्यापारिक उद्यमाः सन्ति, तेषां स्वकीयाः सुरक्षाव्यवस्थाः अवश्यं करणीयाः तथा च यथावत् सर्वकारीयचिकित्सालयानां विषये सुरक्षायाः व्यवस्था सम्बन्धितचिकित्सालयेषु भवति।

शीर्षन्यायालयेन उक्तं यत् देशे बहूनां चिकित्सालयाः, नर्सिंग् होम्स्, चिकित्साकेन्द्राणि च निजीरूपेण सन्ति।

अस्मिन् विषये कीदृशाः मानदण्डाः स्थापयितुं शक्यन्ते इति विषये याचिकाकर्ताभ्यः अपि प्रश्नं कृतवान् आसीत्, अस्मिन् विषये उच्चन्यायालयस्य समीपं किमर्थं न गतः इति संघं पृष्टवान् आसीत्।

अधिवक्ता स्नेहा कलिता इत्यस्य माध्यमेन दाखिले याचिकायां केन्द्रं राज्येभ्यः च निर्देशाः अपि याचिताः यत् एतादृशहिंसायाः सन्दर्भे पीडिते वा मृतानां स्वास्थ्यसेवाकर्मचारिणां परिवाराय, वैद्याः, परिचारिकाः च सन्ति, क्षतिपूर्तिं दातुं संकटकोषः भवतु।

याचिकायां उक्तं यत् एतादृशानां आक्रमणानां मौखिकदुर्व्यवहारस्य च संख्यायां वृद्धिः अस्ति, तथा च "सार्वजनिकलिञ्चिङ्गस्य अत्यन्तं घटनाः" येषु वैद्यानां स्वास्थ्यकर्मचारिणां च मृत्युः अभवत्

"याचिकाकर्तारः चिकित्सासेवाकर्मचारिणां/व्यावसायिकानां स्वास्थ्यसेवाकर्मचारिणां च सुरक्षितं कार्यवातावरणं सुनिश्चित्य सुरक्षाव्यवस्थां स्थापयितुं मार्गदर्शिकारूपेण समुचितनिर्देशान् याचन्ते" इति तत्र उक्तम्।

"वर्तमानकाले कोऽपि पर्याप्तः केन्द्रीयविधानः नास्ति यस्मिन् निवारक-दण्डात्मक-क्षतिपूर्ति-उपायानां समग्र-तन्त्रं भवति यत् चिकित्सासेवाकर्मचारिणां/व्यावसायिकानां स्वास्थ्यसेवाकर्मचारिणां च विरुद्धं हिंसायाः उपर्युक्तविषयान् सम्बोधयितुं शक्नोति" इति याचिकायां दावाः कृता