नवीदिल्ली, सर्वोच्चन्यायालयेन सोमवासरे केन्द्रं राज्यैः अन्यैः हितधारकैः सह परामर्शं कृत्वा महिलाकर्मचारिणां मासिकधर्मावकाशस्य विषये आदर्शनीतिं निर्मातुं निर्देशः दत्तः।

मुख्यन्यायाधीशः डी वाई चन्द्रचूडः न्यायाधीशः जे बी परदीवाला, मनोजमिश्रः च सन्ति इति पीठिकायां उक्तं यत् एषः विषयः नीतिसम्बद्धः अस्ति, न्यायालयैः अवलोकनीयः विषयः नास्ति। अपि च, महिलाभ्यः एतादृशी अवकाशं दातुं न्यायालयात् एतादृशः निर्णयः कारणस्य प्रतिकूलः “हानिकारकः” च सिद्धः भवितुम् अर्हति यतः नियोक्तारः तान् नियोजयितुं परिहरन्ति

अवकाशः अधिकान् महिलान् कार्यबलस्य भागत्वेन कथं प्रोत्साहयिष्यति इति न्यायालयः याचिकाकर्तां पृष्टवान् तथा च एतादृशी अवकाशं अनिवार्यं कृत्वा महिलाः "कार्यबलात् परिहृताः" भविष्यन्ति इति उक्तवान्। "...वयं तत् न इच्छामः" इति पीठिका अवदत्

“एषः वस्तुतः सर्वकारीयनीतिपक्षः अस्ति न तु न्यायालयैः अवलोकनीयः” इति तत्र उक्तम् ।

“याचिकाकर्ता कथयति यत् २०२३ तमस्य वर्षस्य मेमासे केन्द्रे प्रतिनिधित्वं प्रदत्तम् आसीत् यतः मुद्देषु राज्यनीतेः बहुविधाः उद्देश्याः उत्थापिताः सन्ति, अतः अस्माकं पूर्वादेशस्य आलोके अस्य न्यायालयस्य हस्तक्षेपस्य कारणं नास्ति” इति तत्र उक्तम्।

परन्तु पीठिका याचिकाकर्ता वकिल शैलेन्द्र त्रिपाठी इत्यस्य कृते उपस्थितस्य वकिलस्य राकेशखन्ना इत्यस्य महिलाबालविकासमन्त्रालयस्य सचिवं अतिरिक्तमहासॉलिसिटर ऐश्वर्या भाटीं च प्रस्तावितुं अनुमतिं दत्तवती।

“वयं सचिवं निवेदयामः यत् सः नीतिस्तरस्य विषयं अवलोक्य सर्वेषां हितधारकाणां परामर्शं कृत्वा निर्णयं कृत्वा पश्यतु यत् आदर्शनीतिः निर्मातुं शक्यते वा इति” इति आदेशः दत्तः।

न्यायालयेन स्पष्टं कृतम् यत् केन्द्रस्य परामर्शप्रक्रिया राज्यानां मार्गे न आगमिष्यति यदि ते अस्मिन् विषये किमपि पदानि गृह्णन्ति।

शीर्षन्यायालयेन पूर्वं देशे सर्वत्र महिलाछात्राणां श्रमिकमहिलानां च मासिकधर्मवेदनावकाशं याचनां याचनां निस्तारणं कृतम् आसीत्।

तदा उक्तं आसीत् यत् यतः एषः विषयः नीतिक्षेत्रे पतति अतः केन्द्रे प्रतिनिधित्वं कर्तुं शक्यते । अद्यपर्यन्तं केन्द्रेण कोऽपि निर्णयः न कृतः इति वरिष्ठः वकीलः अवदत्।