नवीदिल्ली, राज्यं संसाधनानाम् "निरपेक्षस्वामित्वं" नास्ति इति अवलोक्य सार्वजनिकनिविदाः च समं क्रीडाक्षेत्रं प्रदातुं उद्दिष्टाः इति अवलोक्य सर्वोच्चन्यायालयेन मंगलवासरे पश्चिमबङ्गस्य अधिकारिणां द्वयोः निर्वाहार्थं अनुबन्धस्य पुरस्कारं रद्दीकर्तुं निर्णयः निरस्तः कोलकातानगरे अण्डरपासं निजीपक्षाय किमपि कारणं न नियुक्तं करोति।

शीर्षन्यायालयेन अनुबन्धस्य रद्दीकरणं पश्चिमबङ्गस्य एकस्य मन्त्रिणः आज्ञानुसारं सत्तायाः "मनमानानि मनमौजीप्रयोगस्य शास्त्रीयपाठ्यपुस्तकप्रकरणम्" इति उक्तं तथा च कलकत्ता उच्चन्यायालयस्य २५ मे २०२३ दिनाङ्के कृतं निर्णयं एकपार्श्वे स्थापितं यत् तस्य समर्थनं कृतवान् आसीत् अनुबन्धस्य रद्दीकरणं ।

"सार्वजनिकनिविदाः सरकारीक्रयणप्रक्रियाणां आधारशिला भवन्ति, येन सार्वजनिकसंसाधनानाम् आवंटने पारदर्शिता, प्रतिस्पर्धा, निष्पक्षता च सुनिश्चिता भवति।""इदं सार्वजनिकन्यासस्य सिद्धान्तात् उद्भूतं यत् सर्वाणि प्राकृतिकसंसाधनाः सार्वजनिकप्रयोगसुविधाः संरचनाश्च जनसामान्यस्य हिताय आनन्दाय च उद्दिष्टाः इति निर्धारयति।

"राज्यं एतादृशानां संसाधनानाम् निरपेक्षस्वामित्वं नास्ति अपितु तस्य स्वामित्वं न्यासेन भवति तथा च तथा च एतेषां संसाधनानाम् उपयोगं यथा इच्छति तथा कर्तुं न शक्नोति..." इति मुख्यन्यायाधीशस्य डी वाई चन्द्रचूडस्य न्यायाधीशयोः जे.बी.परदीवाला, मनोजमिश्रयोः च पीठिका अवदत्।

पीठस्य कृते ८३ पृष्ठीयनिर्णये न्यायाधीशः परदीवाला उक्तवान् यत् सार्वजनिकसंसाधनानाम् एकः न्यासी इति नाम्ना राज्यस्य कर्तव्यं वर्तते यत् सामुदायिकसंसाधनानाम् निष्पक्षं समुचितं च उपयोगः भवतु येन जनसामान्यस्य लाभः सुनिश्चितः भवति।एतैः संसाधनैः सह किमपि पक्षपातं भेदभावं वा न कर्तुं राज्यस्य दायित्वम् अस्ति इति निर्णये उक्तम्।

रिट्-अधिकारक्षेत्रे अनुबन्ध-निविदा-विवादसम्बद्धेषु विषयेषु राज्यस्य कार्याणां न्यायिकसमीक्षायाः व्याप्तिः अपि अत्र निबद्धा

"संविधानस्य अनुच्छेद २२६ इत्यस्य अन्तर्गतं रिटद्वारा राहतं अनुबन्धस्य समाप्तेः उल्लङ्घनस्य वा विरुद्धं अपि भविष्यति, यत्र यत्र एतादृशी कार्यवाही स्पर्शयोग्यरूपेण अनधिकृता वा मनमाना वा दृश्यते।"सिविल-मुकदमस्य निवारणाय पक्षान् निवर्तयितुं पूर्वं न्यायालयैः एतत् अवश्यमेव मनसि भवितव्यं यत् एतादृशः समाप्तिः वा उल्लङ्घनं वा अनुबन्धक्षेत्रस्य अन्तः आसीत् वा राज्यं केवलं कस्यापि गुप्तप्रयोजनाय अनुबन्धस्य अन्तर्गतं अधिकारं प्रयोक्तुं प्रवृत्तः आसीत् वा" इति उक्तवान्‌।

अनुबन्धस्य समाप्त्यर्थं राज्यस्य यत्किमपि कार्यं, यत् सम्मतशर्तात् परं भवति, तत् रिट्-अधिकारक्षेत्रस्य अनुकूलं भविष्यति यत् एतादृशः निर्णयः मनमानेन ओतप्रोतः अस्ति वा कस्यापि अतिरिक्तविचारेन प्रभावितः अस्ति वा इति निश्चयं कर्तुं शक्नोति इति तया उक्तम्।

प्रकरणस्य तथ्यं निर्दिश्य तया उक्तं यत्, "अस्माकं विचारितं मतं यत् वर्तमानः लिस् (मुकदमः वा प्रकरणः) अन्यत् किमपि नास्ति अपितु प्रतिवादी द्वारा निविदां रद्दं कर्तुं मनमाना, मनमौजी च अधिकारप्रयोगस्य शास्त्रीयपाठ्यपुस्तकप्रकरणम् अस्ति यत् अतिरिक्तविचारानाम् आधारेण अपि च सम्बन्धितप्रभारीमन्त्रिणः विहाय अन्यस्य कस्यचित् आज्ञानुसारं अपीलार्थिनः कृते निर्गतम् आसीत्” इति ।तस्य मतं यत् "तदपि सम्बन्धितप्रभारीमन्त्रिणः अतिरिक्तं अन्यस्य कस्यचित् आज्ञानुसारं तथा च 07 फरवरी, 2023 दिनाङ्कस्य रद्दीकरणसूचना अवैधरूपेण" निविदां रद्दीकर्तुं राज्याधिकारिभिः अधिकारानां मनमाना प्रयोगः कृतः।

"यथा, वयं रद्दीकरणस्य सूचनां धारयामः ...अन-एस्ट् भवितुं, समानकार्यस्य विषये कस्मैचित् तृतीयपक्षाय नूतननिविदानिर्गमनेन अपीलार्थिनः पक्षे सञ्चितानां निहितानाम् अधिकारानां पराजयः न भविष्यति।

"एवं पूर्वोक्तसर्वकारणानां कारणात् अपीलं सफलं भवति, एतेन अनुमतम्। 07.02.2023 दिनाङ्कस्य रद्दीकरणस्य सूचना निरस्तं भवति, उच्चन्यायालयेन पारितः आक्षेपितः निर्णयः आदेशः च एतेन निरस्तः भवति" इति तत्र उक्तम्।शीर्षन्यायालयेन मे ८ दिनाङ्के निर्णयः आरक्षितः आसीत् ।

प्रकरणस्य तथ्यं निर्दिश्य सीजेआइ इत्यनेन उक्तं यत् अनुबन्धस्य रद्दीकरणस्य कारणं न दत्तम्।

उच्चन्यायालयस्य विभागपीठेन २०२३ तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के एकन्यायाधीशपीठस्य निर्णयस्य समर्थनं कृतम् आसीत्, यया सुबोधकुमारसिंहराथौरस्य नेतृत्वे फर्माय प्रदत्तस्य अनुबन्धस्य रद्दीकरणस्य अनुमोदनं कृतम् आसीत्कोलकातानगरस्य पूर्वीयमहानगरबायपासस्य उपरि १० वर्षाणि यावत् अण्डरपासद्वयस्य परिपालनस्य अनुबन्धः तया फर्मेण प्राप्तः आसीत् ।

अनुबन्धस्य भागत्वेन फर्मस्य अण्डरपासस्य अन्तः उपरि च विज्ञापनं स्थापयितुं अनुमतिः आसीत् यस्य कृते किञ्चित् निर्माणकार्यं कर्तव्यम् आसीत्

परन्तु केएमडीए (कोलकाता महानगरविकासप्राधिकरणेन) इत्यनेन २०२३ तमस्य वर्षस्य फरवरी-मासस्य ७ दिनाङ्के अनुबन्धः समाप्तः ।के.एम.डी.ए.