भाजपा राज्यसभा सांसदः सुधांशु त्रिवेदी उक्तवान् यत् अनुसूचितजातिस्य ऐतिहासिकः निर्णयः "अस्मान् स्मरणं करोति यत् यदा कदापि काङ्ग्रेसः सत्तां प्राप्तवान् तदा संविधानस्य हानिः अभवत्" इति।

भाजपाप्रवक्ता शेहजाद पूनावल्ला इत्यनेन उक्तं यत् राजीवगान्धीसर्वकारेण मतबैङ्कस्य कृते या ऐतिहासिकभूलः कृता इति निर्णयेन सम्यक् कृता।

सः अवदत्, "काङ्ग्रेसस्य लक्षणम् अद्यत्वे अपि न परिवर्तितम्, अद्यत्वे अपि सा यूसीसी-त्रिपल-तलाक-कानूनस्य विरोधं करोति। अद्यत्वे अपि यदि महिलासशक्तिकरणाय आवश्यकानि पदानि क्रियन्ते तर्हि तदपि विरोधः भवति। किं तत् सह घटना अस्ति वा।" स्वातिमालीवालः अथवा संदेशखाली-घटना, काङ्ग्रेसः प्रत्येकस्मिन् विषये मौनम् एव तिष्ठति।"

अन्यः भाजपा प्रवक्त्री शाजिया इल्मी इत्यनेन निर्णयस्य प्रशंसा कृता, काङ्ग्रेसपक्षेण मतबैङ्कस्य कृते महिलानां जीवनं अन्धकारे स्थापितं इति आरोपः कृतः।

त्रिपलतलाक कार्यकर्ता उत्तराखण्ड महिला आयोगस्य उपाध्यक्षा च शायारा बानो इत्यनेन उक्तं यत् एषः निर्णयः सर्वासु मुस्लिममहिलानां पक्षे अस्ति। "एतेन तेषां आर्थिकदशा सुधरति, त्रिगुणतलाकप्रकरणानाम् अपि न्यूनता भविष्यति। तदतिरिक्तं मुस्लिममहिलानां सामाजिकस्थितौ अपि सुधारः भविष्यति" इति बानोः स्वयमेव त्रिगुणतलाकस्य शिकारः अस्ति।