आदेशं पारयन् न्यायाधीशः बी.आर. गवई इत्यनेन उक्तं यत् यथाविधिं अनुसृत्य अनधिकृतसंरचनानां ध्वंसनं कर्तुं शक्यते परन्तु कस्यापि परिस्थितौ "बाह्यकारणात्" सम्पत्तिः ध्वस्तं न भवति।

न्यायाधीशः के.वी. विश्वनाथन्, स्पष्टीकृतवान् यत् तस्य आदेशः सार्वजनिकमार्गेषु, वीथिषु, पदमार्गेषु, रेलमार्गेषु, सार्वजनिकस्थानेषु वा कस्यापि अनधिकृतनिर्माणस्य रक्षणं न करिष्यति।

अक्टोबर्-मासस्य प्रथमे दिने अग्रिम-सुनवाये सूचनां विना कृतानां विध्वंसानाम् आरोपं कृत्वा याचिकानां समूहं पोस्ट् कृत्वा तया उक्तं यत् कानूनी-उपायानां गारण्टीं ददाति नगरपालिका-कानूनस्य परिधिमध्ये निर्देशान् निर्धारयिष्यति इति।

सर्वोच्चन्यायालयेन उक्तं यत् अनधिकृतनिवासिनः न च अधिकारिणः नगरपालिकाकायदानेषु ‘अन्तरालानां’ किमपि लाभं ग्रहीतुं न अनुमन्यताम्।

सॉलिसिटर जनरल तुषार मेहता इत्यनेन उक्तं यत् नगरपालिकाकानूनस्य उल्लङ्घनेन निर्मितानाम् संरचनानां विषये सूचनाः प्रदत्ताः ततः परं "कथा" निर्मितं, ध्वंसनं च कृतम्।

"अवैधविध्वंसविरुद्धं स्थगनं न भवितुमर्हति। मया शपथपत्रं दाखिलं यत् प्रयोज्यकानूनानुसारं विहाय कोऽपि विध्वंसः न भवितुम् अर्हति न तु व्यक्तिः कस्यापि अपराधस्य दोषी इति आधारेण" इति सः प्रदत्तवान्।

"ते (पीआईएल-विवादिनः) एकां घटनां आनयन्तु यत्र कानूनस्य अनुपालनं न कृतम्। प्रभाविताः पक्षाः समीपं न गच्छन्ति यतोहि ते जानन्ति स्म यत् तेषां सूचनाः प्राप्ताः, तेषां निर्माणं च अवैधम् अस्ति" इति सः अपि अवदत्।

पूर्वं २ सितम्बर् दिनाङ्के आयोजितायां सुनवायीयां शीर्षन्यायालयेन आपराधिक-अपराध-आरोपितानां व्यक्तिनां सम्पत्ति-विध्वंसनस्य विरुद्धं सर्वभारतीय-मार्गदर्शिकानां निर्माणस्य विषये चिन्तितम्। अनधिकृतनिर्माणमपि "कानूनानुसारं" ध्वस्तं कर्तव्यं भवति, राज्याधिकारिणः दण्डरूपेण अभियुक्तस्य सम्पत्तिविध्वंसस्य आश्रयं कर्तुं न शक्नुवन्ति इति तया बोधितम् आसीत्

अनुसूचित जातिः टिप्पणीं कृतवान् यत् न केवलं अभियुक्तस्य गृहं, अपितु अपराधिनः गृहं तादृशं भाग्यं पूरयितुं न शक्नोति, अनधिकृतसंरचनानां रक्षणं न कर्तुं सर्वोच्चन्यायालयस्य अभिप्रायं स्पष्टीकरोति। सप्ताहद्वयानन्तरं श्रवणार्थं प्रकरणं स्थापयित्वा पक्षेभ्यः मार्गदर्शिकानां स्वरूपनिर्धारणार्थं स्वसल्लाहान् अभिलेखे स्थापयितुं आह आसीत् ।

सर्वोच्चन्यायालयः जमियत उलेमा-इ-हिन्देन दाखिलस्य याचिकायाः ​​श्रवणं कुर्वन् आसीत् यत् २०२२ तमस्य वर्षस्य एप्रिलमासे दङ्गानां अनन्तरं तत्क्षणमेव दिल्ली-नगरस्य जहांगीरपुरी-नगरे तेषां दङ्गानां प्रवर्तनस्य आरोपेण अनेके जनाः ध्वस्ताः इति दावान् करोति स्म विभिन्नराज्येषु बुलडोजरकार्याणां विरुद्धं अनेके आवेदनपत्राणि अपि अस्मिन् एव लम्बितप्रकरणे दाखिलानि आसन्। याचिकायां तर्कः आसीत् यत् अधिकारिणः दण्डरूपेण बुलडोजरक्रियायाः आश्रयं कर्तुं न शक्नुवन्ति तथा च एतादृशैः विध्वंसैः संविधानस्य अनुच्छेदस्य २१ अन्तर्गतं जीवनाधिकारस्य एकः पक्षः गृहस्य अधिकारस्य उल्लङ्घनं कृतम्।

ततः परं गृहाणां पुनर्निर्माणस्य आदेशं दातुं निर्देशं प्रार्थितवान् ।