नवीदिल्ली, सर्वोच्चन्यायालयेन सोमवासरे भारतस्य पूर्वमुख्यन्यायाधीशः यू यू ललिट् इत्यस्य नियुक्तिः कृता यत् सः पश्चिमबङ्गदेशस्य राज्यसञ्चालितविश्वविद्यालयानाम् कुलपतिनियुक्तिनिरीक्षणार्थं अन्वेषणसहचयनसमित्याः नेतृत्वं करोति।

सत्ताधारी टीएमसी-प्रबन्धस्य पश्चिमबङ्गस्य राज्यपालेन सी वी आनन्दबोस् इत्यनेन सह प्रचलति विवादः अस्ति, यः राज्यसञ्चालितविश्वविद्यालयानाम् कुलपतिः अपि अस्ति, यत् राज्यस्य विश्वविद्यालयाः कथं चालितव्याः इति।

न्यायाधीशस्य सूर्यकान्तस्य उज्जलभूयानस्य च पीठिका राज्येन राज्यपालस्य कार्यालयं च प्यानलस्य निर्माणे सहमतौ इति अवलोक्य सप्ताहद्वयेन अन्तः समितिस्य गठनं कर्तुं निर्देशं दत्तवती।

न्यायाधीशः ललितस्य अतिरिक्तं समितिः पञ्च सदस्याः भविष्यन्ति, ये प्रत्येकस्मिन् विश्वविद्यालये कुलपतिनियुक्त्यर्थं वर्णमालाक्रमेण त्रयाणां नामानां प्यानलं सज्जीकरिष्यन्ति।

सम्पूर्णप्रक्रियायाः समाप्त्यर्थं निर्धारितः समयः मासत्रयः इति सर्वोच्चन्यायालयेन उक्तम्।

अध्यक्षेन समर्थिताः समितिः अनुशंसाः मुख्यमन्त्रिणः समक्षं प्रस्तुताः भविष्यन्ति इति सर्वोच्चन्यायालयेन उक्तम्।

यदि सीएम कश्चन अभ्यर्थी अनुपयुक्तः इति पश्यति तर्हि समर्थनसामग्री, टिप्पणी च सप्ताहद्वयेन अन्तः कुलपतिं (राज्यपालं) प्रेषयिष्यते इति पीठिका अवदत्।

समितिस्य पारिश्रमिकं राज्यं वहति तथा च पूर्वसीजेआइ ललित इत्यस्मै समितिस्य प्रति प्रभावी बैठकं त्रिलक्षरूप्यकाणि प्राप्नुयुः।

पश्चिमबङ्गसभायाः संशोधनविधेयकं पारितं यत् राज्यसञ्चालितविश्वविद्यालयेषु कुलपतिनियुक्त्यर्थं स्थापितायाः अन्वेषणसमित्याः सदस्यानां संख्या त्रिभ्यः पञ्चभ्यः यावत् वर्धिता आसीत्।

भाजपा पश्चिमबङ्गविश्वविद्यालयस्य कानून (संशोधन) विधेयकस्य, २०२३ इत्यस्य विरोधं कृतवती आसीत् यत् नूतना अन्वेषणसमित्या कुलपतिनियुक्तौ सत्ताधारीपक्षस्य नियन्त्रणं अधिकं वर्धयिष्यति इति।

शीर्षन्यायालयः कलकत्ता उच्चन्यायालयस्य २०२३ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्कस्य आदेशस्य विरुद्धं पश्चिमबङ्गसर्वकारस्य अपीलस्य श्रवणं कुर्वन् आसीत्, यस्मिन् पश्चिमबङ्गस्य राज्यपालेन ११ तमे वर्षे अन्तरिमकुलपतिना (वीसी) नियुक्तिविषये निर्गतेषु आदेशेषु अवैधता नास्ति इति उक्तम् एतेषां संस्थानां पदेन कुलपतित्वेन राज्यसञ्चालितविश्वविद्यालयाः।

गतवर्षस्य अक्टोबर् मासे शीर्षन्यायालयेन नवनियुक्तानां अन्तरिमकुलपतिनां पारिश्रमिकं स्थगितम् आसीत् तथा च वीसी-नियुक्तिविषये गतिरोधस्य समाधानार्थं राज्यपालं मुख्यमन्त्रिणा सह "एककपस्य काफीयाः उपरि" उपविष्टुं आह।

सर्वोच्चन्यायालयेन उक्तं यत् "शैक्षिकसंस्थानां हिताय लक्षशः छात्राणां भविष्यस्य करियरस्य च हिताय" राज्यपालस्य मुख्यमन्त्रिणः च मध्ये मेलस्य आवश्यकता अस्ति।

उच्चन्यायालयं प्रस्तावितवान् याचिकाकर्ता सनत्कुमारघोषः, पश्चिमबङ्गसर्वकारः च राज्यसञ्चालितविश्वविद्यालयेषु वीसी-नियुक्ति-आदेशाः अवैधः इति दावान् कृतवन्तः यतः राज्यपालेन नियुक्तयः कर्तुं पूर्वं उच्चशिक्षाविभागेन सह परामर्शः न कृतः आसीत्