कोलकाता, वेङ्कटेश अय्यरः २१ गेन्दैः ४२ रनस्य स्कोरेन उत्तिष्ठति स्म ततः परं अनुशासितेन मुम्बा इण्डियन्स् गेन्दबाजी-एककेन कोलकाता नाइट् राइडर्स्-क्लबं शनिवासरे अत्र आईपीएल-क्रीडायां सप्त-विकेटेषु १५७ रनस्य कृते प्रतिबन्धितम्।

तनावग्रस्तं हैमस्ट्रिंग् इत्यनेन सह युद्धं कुर्वन् अयर् वर्षाकारणात् विलम्बेन आरम्भस्य अनन्तरं एम.आइ.

वामहस्तस्य पारीयाः मुख्यविषयः आसीत् यत् सः जसप्रीत बुमराहं षड्द्वयं चतुष्टयं च मारितवान् ।

अङ्गुलीक्षतेन ११ मेलनानि त्यक्त्वा नीतीशराणा अय्यर् इत्यनेन सह प्रमुखसाझेदारीरूपेण २३-बाल् ३३ रनस्य स्कोरं कृतवान्, ततः पूर्वं रन आउट् अभवत् ।

परन्तु मुम्बईनगरेण लेग-स्पिनरः पीयूषचावला स्वस्य त्रयाणां ओवराणां मध्ये २/३८ प्रत्यागत्य अय्यर्-आन्द्रे रसेलयोः प्रमुखविकेट्द्वयं (१ गेन्देषु २४; २x४, २x६) गृहीतवान्

रसेलः मूडं पश्यति स्म तथा च तस्य विकेटः रन आफ् प्ले केकेआर इत्यस्य किञ्चित् अतिरिक्तं रनं नकारयति।

बुमराह (चतुर्णां ओवरेभ्यः २/३९) रिङ्कु सिङ्ग इत्यस्य १२ गेन्दस्य २० रनस्य कृते बहिः कृत्वा स्वस्य भव्यं वर्तनं समाप्तवान् ।

नगरे निरन्तरं वर्षाकारणात् त्रयः दिवसाः यावत् आवरणस्य अधः स्थिते टैक्की-विकेट्-क्रीडायां केकेआर-संस्थायाः ऋतुस्य दुर्गतिः आरब्धा, ततः सप्त-कन्दुकयोः मध्ये स्वस्य ओपनर-क्रीडकं -- फिल्-साल्ट् (६), सुनील-नारिन् (०) च हारितवती

प्रथम-गन्द-षट्-कृते मारितस्य अनन्तरं नुवान-थुशारा मन्दतर-एकेन साल्ट्-इत्येतत् विसर्जितवान् तथा च बुमराहः नारिन्-इत्येतत् प्रसवेन फ्लममोक्सं कृतवान् यत् दूरं कोणं कृतवान् बु विलम्बेन स्वस्य ऑफ-स्टम्पं खड़खड़ाहटं कृतवान्

बुमराहः अक्रीडायोग्यः दृष्टः, प्रथमकन्दुकात् सुरागहीनं नारिन्-इत्येतत् पातयित्वा टेस्ट्-क्रीडा-दीर्घतां गेन्दबाजीं कृत्वा बल्लेबाजान् चिडयति स्म ।

कप्तानः श्रेयस अय्यरः अपि अस्थायीरूपेण दृष्टः, सः १० गेन्दसप्तस्य कृते लेग् ख अंशुल् कम्बोजस्य परितः गेन्दबाजीं कृतवान् ।

वर्गपादतः क्षेपेण पार्ष्णिभागे आहतः अय्यर् इत्यस्य कठिनः समयः अभवत् ।

किञ्चित् उपचारं कृत्वा वामहस्तः अवमाननापूर्वकं बल्लेबाजीं कृतवान्, एम.आइ.-इत्यस्य बेस्-गेन्दबाजस्य उपरि आक्रमणं कृतवान् यदा सः तं षड्-पर्यन्तं प्रहारं कृतवान् अपि च १५-रू-ओवर-मध्ये सीमायाः कृते अपि बहिः गतः

तस्य पारीभिः केकेआर-संस्थायाः रन-रेट् उच्चः इति सुनिश्चितः, ते च th-पावर-प्ले-मध्ये ४५/३ इति क्रमेण आसन्, यत् वर्षाकारणात् पञ्च-ओवर-पर्यन्तं न्यूनीकृतम् ।

चावला प्रथमेन कन्दुकेन तं प्राप्तवान्, परन्तु ततः, रसेल् गतिं धारितवान् ।

सः गोकोणस्य उपरि महान् स्तम्भेन चावलाम् अभिवादितवान् अपि च भव्यचतुष्टयेन सह हाय ललितपक्षं दर्शितवान्।