काठमाण्डू, अनमोल रायः ‘मिस् पिंक नेपाल २०२४’ इति अभिषेकं प्राप्तवान् अस्ति यत् अत्र आयोजिते हिजड़ानां कृते सौन्दर्यप्रतियोगितायां १७ मे, शुक्रवासरे आयोजितस्य अन्तर्राष्ट्रीयदा अगेन्स्ट होमोफोबिया, ट्रांसफोबिया एण्ड् बाइफोबिया इत्यस्य पूर्वसंध्यायां।

एलजीबीटीआईक्यू समुदायस्य अधिकाराय कल्याणाय च समर्पितायाः संस्थायाः ब्लू डायमण्ड् सोसाइटी इत्यस्य अध्यक्षा पिङ्की गुरुङ्ग इत्यस्याः कथनमस्ति यत् यौन-लैङ्गिक-नाबालिग-समुदायस्य सशक्तं शिक्षितं च कर्तुं गुरुवासरे आयोजिता प्रतियोगिता वा आयोजिता।

सुरुचिपूर्णवेषधारिणां १८ प्रतियोगिनां मध्ये प्रथम-परिक्रमे शीर्ष-दश-प्रतियोगिनां चयनं कृतम्; while second the second round top five were selected on a question “भवन्तः किमर्थं LGBTQ समुदायस्य सर्वोत्तमराजदूताः इति मन्यन्ते?”

“एकः विचित्रः व्यक्तिः इति रूपेण वर्धमानः मम बाल्यकाले बहु संघर्षस्य सामना कर्तव्यः आसीत् । परन्तु मम परिवारस्य कारणेन अवसराः मञ्चाः च प्राप्ताः। अत एव अहं सम्पूर्णसमुदायस्य स्वरः भवितुम् इच्छामि यत् अश्रुतम् अस्ति” इति अनमो उत्तरितवती, येन सा ‘मिस् पिङ्क् नेपाल २०२४’ इति घोषिता अभवत् ।

सरोसी न्यौपाने प्रथम उपविजेता आसीत् तथा आरोही बस्नेट् द्वितीय उपविजेता घोषिता अभवत् यस्मिन् प्रतियोगिताकार्यक्रमे संयुक्तराष्ट्रसङ्घस्य नेपालस्य निवासी समन्वयकः हाना गायकः स्वास्थ्यजनसंख्यामन्त्रालयस्य सचिवः च डॉ. रोशन पोखरेलः उपस्थितः आसीत्।

प्रतियोगितायाः विजेता अस्मिन् वर्षे अन्ते थाईलैण्ड्देशे आयोजिते ‘मिस् इन्टरनेशनल् क्वीन् २०२४’ इत्यस्मिन् भागं ग्रहीतुं अवसरं प्राप्स्यति।