अमेरिकादेशस्य क्लीव्लैण्ड्-चिकित्सालये शोधकर्तारः अवदन् यत् मेलेनोमा-रोगस्य पारिवारिक-इतिहास-युक्तानां रोगिणां जोखिम-कारकाणां आकलनाय आनुवंशिक-परीक्षणं दुर्लभम् अस्ति, पूर्व-सीमित-अध्ययनेन सर्वेषां प्रकरणानाम् २-२.५ प्रतिशतं एव आनुवंशिकत्वं दृश्यते .

जर्नल् आफ् द अमेरिकन् एकेडमी आफ् डर्माटोलॉजी इत्यस्मिन् प्रकाशितेन परिणामेषु ज्ञातं यत् २०१७ तः २०२० पर्यन्तं मेलेनोमा निदानं प्राप्तानां १५ प्रतिशतं (७ मध्ये १) रोगिणां कर्करोगसंवेदनशीलताजीनेषु उत्परिवर्तनं जातम्

चिकित्सालयस्य जोशुआ आर्बेस्मैन् इत्यनेन उक्तं यत् आनुवंशिकपरीक्षणेन चिकित्सकाः वंशानुगतजीनैः सह "सक्रियरूपेण परिवाराणां पहिचानं, परीक्षणं, चिकित्सां च कर्तुं" सहायतां कर्तुं शक्नुवन्ति।

सः चिकित्सकानाम् बीमाकम्पनीनां च आग्रहं कृतवान् यत् "मेलेनोमा-रोगस्य पारिवारिक-इतिहासस्य व्यक्तिभ्यः आनुवंशिकपरीक्षणस्य प्रस्तावस्य विषये स्वमापदण्डस्य विस्तारं कुर्वन्तु" इति

"एतत् यतो हि आनुवंशिकप्रवृत्तिः यथा वयं मन्यामहे तथा दुर्लभा नास्ति" इति सः अवदत् ।

निष्कर्षाः कर्करोगजीवविज्ञानिनां मध्ये अधिकाधिकं लोकप्रियं मतं अपि समर्थयन्ति यत् सूर्यस्य संपर्कात् परं जोखिमकारकाः सन्ति ये व्यक्तिस्य मेलेनोमा-रोगस्य सम्भावनां प्रभावितं कर्तुं शक्नुवन्ति

"मम सर्वेषां रोगिणां उत्परिवर्तनं न आसीत् यत् ते सूर्यस्य प्रति अधिकं संवेदनशीलाः अभवन्" इति जोशुआ अवदत् ।

अत्र स्पष्टतया अन्यत् किमपि प्रचलति, अधिकसंशोधनस्य आवश्यकता वर्तते इति सः अवदत्।