अस्याः योजनायाः अन्तर्गतं २० वर्षाणाम् अधिकं कालात् भाडेन स्वीकृतानां व्यापारिणां कृते संग्राहकदरेण स्वसम्पत्त्याः स्वामित्वस्य अधिकारः प्रदत्तः अस्ति ।

मानेसर-नगरे आयोजिते राज्यस्तरीय-पञ्जीकरण-वितरणस्य, अर्बन-लाल-डोरा-सम्पत्ति-प्रमाणपत्र-वितरण-कार्यक्रमे च लाभार्थिभ्यः अभिनन्दनं कुर्वन् मुख्यमन्त्री उक्तवान् यत्, जनाः दीर्घकालात् अस्याः लालडोरा-समस्यायाः पीडिताः सन्ति। अनेकेषां व्यक्तिनां नगरक्षेत्रेषु सम्पत्तिः आसीत् किन्तु स्वामित्वस्य अधिकारस्य अभावः आसीत् ।

न्यायालये अनेके विवादाः प्रचलन्ति स्म, येन जनानां मध्ये तेषां सम्पत्तिः नष्टा भवेत् इति भयस्य वातावरणं सृजति स्म । यदि कश्चित् स्वसम्पत्त्याः विक्रयं कर्तुम् इच्छति स्म तर्हि ते तत् कर्तुं न शक्नुवन्ति स्म, न च तस्य विरुद्धं ऋणं प्राप्तुं शक्नुवन्ति स्म ।

“वर्तमानराज्यसर्वकारेण अस्य विषयस्य समाधानं कृतम्, येन जनस्य भयं न्यूनीकृतम्” इति सः अपि अवदत् ।

मुख्यमन्त्री उक्तवान् यत् “२०१९ निर्वाचनकाले वयं निर्वाचनघोषणापत्रे एतादृशेभ्यः सर्वेभ्यः जनानां स्वामित्वाधिकारं दास्यामः इति प्रतिज्ञां कृतवन्तः अद्यत्वे ५,००० जनाः लाभान्विताः, तेषां स्वामित्वस्य अधिकारः प्राप्तः” इति।

सः अवदत् यत् लालडोरा-नगरस्य अन्तः स्थितानां सम्पत्तिषु राज्ये प्रायः द्वौ लक्षौ जनाः सम्पत्तिलाभं प्राप्तवन्तः। “अद्यतः परं तेषां सम्पत्तितः कोऽपि अपसारयितुं न शक्नोति, अद्यात् त्वं स्वसम्पत्त्याः स्वामी असि । एतानि सम्पत्तिः येषां राजस्वाधिकारिणां अधिकारस्य अभिलेखः नासीत्” इति ।