नवीदिल्ली[भारत], बकरी ईदस्य पालनार्थं अद्य भारतीय-शेयर-बजारः व्यापाराय बन्दः अस्ति, यत्र राष्ट्रिय-शेयर-विनिमयस्य (एनएसई) आधिकारिकजालस्थले उक्तं यत्, मंगलवासरे व्यापारः पुनः आरभ्यते।

बन्दीकरणे सर्वे खण्डाः समाविष्टाः सन्ति, येषु स्टॉक्स्, डेरिवेटिव्स्, एसएलबी (प्रतिभूति ऋणं ऋणं च) च सन्ति । तदतिरिक्तं बहुवस्तुविनिमयः भारतीयः लिमिटेडः (MCX) प्रातः सत्रस्य कृते बन्दः अस्ति परन्तु सायंकाले सायं ५:०० वादनतः सायं ११:३० वा ११:५५ वादनपर्यन्तं उद्घाटितः भविष्यति।

गतसप्ताहे निफ्टी-५० सूचकाङ्कस्य बीएसई सेन्सेक्सस्य च ०.५ प्रतिशतं सीमान्तलाभः अभवत्, यतः मार्केट्-अपेक्षाः अधिकाः तेजीः अभवन्

मध्य-कैप-सूचकाङ्कः अन्येभ्यः खण्डेभ्यः अधिकं प्रदर्शनं कृतवान् यत्र प्रायः ३.६ प्रतिशतं लाभः अभवत्, लघु-कैप-सूचकाङ्कः ५ प्रतिशतं वर्धितः, बृहत्-कैप-समूहेभ्यः अधिकं प्रदर्शनं कृतवान् विपण्यभावनायां एषः वर्धनः लोकसभानिर्वाचनानन्तरं स्थिरतायाः सूचकः अस्ति।

बाजारविशेषज्ञाः एतस्य गतिस्य कारणं चतुर्थत्रिमासे वित्तवर्षस्य चतुर्थत्रिमासिकस्य अनेकेषु प्रमुखक्षेत्रेषु अपेक्षितापेक्षया उत्तमस्य आयस्य कारणं वदन्ति ।

आर्थिकदृष्ट्या मेमासस्य उपभोक्तृमूल्यसूचकाङ्कस्य (सीपीआई) महङ्गानि ४.७५ प्रतिशतं भवन्ति, यत् एप्रिलमासस्य ४.८३ प्रतिशतस्य आकङ्क्षायाः समीपे अस्ति, यदा तु खाद्यमहङ्गानि ८.७ प्रतिशतं अधिका आसीत्

अधिकांशक्षेत्रीयसूचकाङ्केषु साप्ताहिकलाभः अभवत्, यत्र पूंजीसामग्री, उपभोक्तृ टिकाऊवस्तूनि, तैल-गैस, ऑटो, धातुः, रियल्टी, विद्युत् इत्यादीनां क्षेत्राणां वृद्धिः १.५ प्रतिशततः ५ प्रतिशतपर्यन्तं अभवत्

सप्ताहे बैंकनिफ्टी इत्यस्य किञ्चित् लाभः एव अभवत् । तस्य विपरीतम् आईटी तथा एफएमसीजी सूचकाङ्कयोः प्रत्येकं प्रायः १ प्रतिशतं न्यूनता अभवत् ।

"विदेशीय पोर्टफोलियो निवेशकाः (FPIs) तथा घरेलू संस्थागतनिवेशकाः (DIIs) द्वौ अपि सप्ताहे पूर्णे शुद्धक्रेतारः आसन्। अग्रे गच्छन् डी-स्ट्रीट् भूराजनीतिकचिन्तानां सहितं स्थूल-आर्थिक-प्रवृत्तिषु, महङ्गानि, वैश्विक-विकासेषु च केन्द्रीक्रियते" इति श्रीकान्तचौहानः प्रमुखः टिप्पणीं कृतवान् of Equity Research at कोटक सिक्योरिटीज.

एशियायाः विपण्येषु सोमवासरे जापानस्य निक्केई २२५ सूचकाङ्कः मन्दतायाः नोटेन उद्घाटितः, यत्र ७०० बिन्दुभ्यः अधिकं न्यूनः भूत्वा ३८,१०६.४१ इति स्तरः अभवत् । तद्विपरीतम् हाङ्गकाङ्ग-देशस्य विपण्येषु लाभः अभवत्, यत्र हाङ्ग-सेङ्ग-सूचकाङ्कः १०० बिन्दुभिः वर्धितः, १८,०४१.६० यावत् अभवत् ।

ताइवान-विपणयः अपि सीमान्तलाभेन उद्घाटिताः । परन्तु चीनदेशस्य मार्केट्-मध्ये मन्दतायाः प्रवृत्तिः दृश्यते स्म, यतः अस्य प्रतिवेदनस्य दाखिलीकरणसमये शङ्घाई-समष्टि-सूचकाङ्कः ३,०१६ बिन्दुपर्यन्तं न्यूनीभूतः ।

बाजारविशेषज्ञाः प्रकाशयन्ति यत् आगामिसप्ताहे सम्भवतः स्थूल-आर्थिक-कारकेषु, महङ्गा-दरेषु, अन्तर्राष्ट्रीय-राजनैतिक-विकासेषु च निरन्तरं ध्यानं दृश्यते, ये सर्वे विपण्य-प्रदर्शने महत्त्वपूर्णं प्रभावं कर्तुं शक्नुवन्ति |. यथा यथा भारतीयबाजारः मंगलवासरे पुनः व्यापारं आरभते तथा निवेशकाः भविष्यस्य विपण्यदिशाः मापनार्थं एतेषु प्रमुखक्षेत्रेषु किमपि परिवर्तनं निकटतया पश्यन्ति।