क्राइसिल रेटिङ्ग्स् इति प्रतिवेदने उक्तं यत् इण्डिया इन्क इत्यस्य ऋणगुणवत्तायां अपि निकटकालीनप्रभावः न ज्ञायते।

परन्तु दीर्घकालं यावत् व्यवधानं केषाञ्चन निर्यातोन्मुखानाम् उद्योगानां राजस्वरूपरेखां कार्यपुञ्जचक्रं च प्रभावितं कर्तुं शक्नोति येषां कृते, बाङ्गलादेशः माङ्गकेन्द्रं वा उत्पादनकेन्द्रं वा अस्ति

तत्, बाङ्गलादेशस्य मुद्रायां च आन्दोलनं प्रेक्षणं सहते इति प्रतिवेदने उक्तम्।

बाङ्गलादेशेन सह भारतस्य व्यापारः तुल्यकालिकरूपेण न्यूनः अस्ति, यत्र गतवित्तवर्षे (वित्तवर्षे २४) तस्य कुलनिर्यातस्य २.५ प्रतिशतं, कुलआयातस्य ०.३ प्रतिशतं च भवति

“कपाससूत्रं, शक्तिः, पादपरिधानं, मृदुसामानं, द्रुतगतिना उपभोक्तृवस्तूनि (FMCG) इत्यादीनि क्षेत्राणि लघु परन्तु प्रबन्धनीयं नकारात्मकं प्रभावं द्रष्टुं शक्नुवन्ति, यदा तु जहाजभङ्गः, जूटः, रेडीमेड् परिधानं (RMG) लाभं भवितुमर्हति। अन्येषां अधिकांशस्य कृते प्रभावः तुच्छः भविष्यति।,” इति प्रतिवेदननिष्कर्षेषु दर्शितम्।

मालनिर्यातेषु मुख्यतया कपासः कपाससूत्रः, पेट्रोलियमपदार्थाः, विद्युत् ऊर्जा इत्यादयः सन्ति, आयातेषु तु वनस्पतिवसातैलानि, समुद्रीयपदार्थाः, परिधानं च बहुधा भवन्ति

प्रतिवेदने उक्तं यत् कपाससूतक्रीडकानां कृते बाङ्गलादेशस्य विक्रयस्य ८-१० प्रतिशतं भवति, अतः प्रमुखनिर्यातकानां राजस्वरूपरेखा प्रभाविता भवितुम् अर्हति। “अन्यभूगोलेषु विक्रयस्य क्षतिपूर्तिं कर्तुं तेषां क्षमता महत्त्वपूर्णा निरीक्षणीयः भविष्यति” इति तत्र उक्तम् ।

बाङ्गलादेशे स्थितानां निर्माणसुविधानां कारणात् पादपरिधानं, एफएमसीजी, मृदुसामानं च इति कम्पनयः अपि किञ्चित् प्रभावं द्रष्टुं शक्नुवन्ति स्म ।

एतेषु सुविधासु संकटस्य प्रारम्भिकपदे परिचालनचुनौत्यस्य सामना अभवत् । तथापि अधिकांशः ततः परं कार्यं आरब्धवान्, यद्यपि पूर्णः रैम्प-अपः, तेषां आपूर्तिशृङ्खलायाः निर्वाहस्य क्षमता च महत्त्वपूर्णा भविष्यति ।

इदानीं बाङ्गलादेशस्य अन्तरिमसर्वकारस्य मुख्यसल्लाहकारः मुहम्मद युनुस् न्यायपालिका, निर्वाचनव्यवस्था, प्रशासनं, पुलिस, भ्रष्टाचारविरोधी आयोगः, संविधानं च सुधारयितुम् षट् आयोगानां निर्माणस्य निर्णयं कृतवान् अस्ति। युनुसस्य मते एते आयोगाः अक्टोबर्-मासस्य प्रथमदिनाङ्के स्वकार्यं आरभ्य आगामिषु मासत्रयेषु समाप्तिं कृत्वा देशस्य लोकतान्त्रिकरूपरेखां निर्मातुं शक्नुवन्ति।

क्रिसिल्-रिपोर्ट्-अनुसारं बाङ्गलादेशे विद्युत्-आदि-परियोजनासु संलग्नाः अभियांत्रिकी-क्रयण-निर्माण-कम्पनयः अस्मिन् वित्तवर्षे निष्पादने विलम्बं द्रष्टुं शक्नुवन्ति यतः तेषां कार्यबलस्य एकः विशालः भागः अधुना प्रायः एकमासात् भारतं प्रति पुनः आहूतः अस्ति |.

कार्यबलस्य क्रमिकरूपेण एव वृद्धिः अपेक्षिता अस्ति, अतः पूर्वापेक्षाणां तुलने अस्मिन् वित्तवर्षे राजस्वबुकिंग् न्यूनं भवितुम् अर्हति । तदतिरिक्तं विद्युत्प्रदातृकम्पनयः बकायादेयतायां विलम्बं द्रष्टुं शक्नुवन्ति इति प्रतिवेदने उक्तम्।