नवीदिल्ली, खाद्यतैलस्य प्रमुखा अदानी विल्मार् लिमिटेड् ५६ कोटिरूप्यकाणां उद्यममूल्येन ओंकार केमिकल इण्डस्ट्रीज इत्यस्मिन् ६७ प्रतिशतं भागं प्राप्स्यति।

अदानी समूहस्य सिङ्गापुरस्य विल्मार् समूहस्य च संयुक्तोद्यमः अदानी विल्मार् भारतस्य बृहत्तमेषु उपभोक्तृभोजन एफएमसीजी कम्पनीषु अन्यतमः अस्ति । कम्पनीयाः विविधः उत्पादविभागः अस्ति यत्र प्राथमिकपाकशालायाः अधिकांशं आवश्यकवस्तूनि प्रदत्तानि सन्ति, यत्र खाद्यतैलं, गोधूमस्य आटा, चावलः, दालः, चनापिष्टः (बेसनः) शर्करा च सन्ति तैलरसायनशास्त्रेषु अपि अयं प्रमुखः क्रीडकः अस्ति ।

गुरुवासरे नियामकदाखिले अदानी विल्मार् इत्यनेन उक्तं यत् सः विशेषरसायनकम्पनीयां ओंकार केमिकल इण्डस्ट्रीज प्राइवेट् लिमिटेड् इत्यस्मिन् ६७ प्रतिशतं बहुमतं ग्रहीतुं शेयरसदस्यतां शेयरक्रयणसम्झौते हस्ताक्षरं कृतवान्।

अधिग्रहणं ३-४ मासानां अन्तः सम्पन्नं भविष्यति, "नगदरूपेण दातव्यं ५६.२५ कोटिरूप्यकाणां उद्यममूल्येन (तस्य समापनसमायोजनस्य अधीनम्)" इति

ओंकर केमिकल्स् गुजरातस्य पनोलीनगरे एकं निर्माणसंयंत्रं संचालयति यस्य वार्षिकक्षमता प्रायः २०,००० टन सरफैक्टेण्ट् इत्यस्य भवति, अन्येषां उत्पादानाम् क्षमता अपि अधिकं वर्धयति

विशेषरसायनबाजारः विविधक्षेत्रेषु यथा गृहं तथा व्यक्तिगतपरिचर्याउत्पादाः, खाद्यसंयोजकाः, प्लास्टिकं बहुलकं च, कृषिरसायनानि, तथा स्नेहकाः पेट्रोरसायनानि च इत्यादिषु महत्त्वपूर्णं अवसरं प्रस्तुतं करोति इति अदानी विल्मार् इत्यनेन उक्तं यत् कम्पनी सम्प्रति तृतीयपक्षस्य माध्यमेन अस्मिन् क्षेत्रे कार्यं कुर्वती अस्ति निर्माणं कृत्वा विल्मार् इत्यस्य संयंत्रेभ्यः आयातं कृत्वा च।

अदानी विल्मार् इत्यस्य मुख्यसञ्चालनपदाधिकारी सौमिन् शेथः अवदत् यत्, "एतस्य अधिग्रहणस्य माध्यमेन अदानी विल्मार् तत्क्षणमेव उत्पादनपदचिह्नं क्षमताश्च स्थापयिष्यति येन ग्राहकानाम् आवश्यकताः उत्तमरीत्या पूर्तयितुं शक्नुमः।

"चयनितक्षेत्रेषु अस्माकं मूलभूत-जल-रासायनिकानाम् अधः-प्रवाह-व्युत्पन्नीकरणं अस्माकं कृते सामरिकं केन्द्रीकरणं वर्तते, यत् अस्माकं सह-प्रवर्तकस्य विल्मार् इन्टरनेशनल् इत्यस्य केन्द्रीकरणस्य अनुरूपम् अस्ति, यत् विश्वस्य बृहत्तमः ओलियो-रासायनिक-निर्माता अस्ति। विल्मार् इत्यस्य विविध-उत्पाद-विभागं आनेतुं वयं लक्ष्यं कुर्मः अस्माकं ग्राहकानाम् उत्तमसेवायै भारतं प्रति तस्य सहकारिणः च” इति सः अजोडत्।