भारतस्य कोच्ची-देशस्य मंगलवासरे अण्टार्कटिक-देशे नियमितपर्यटनस्य दृढतया वकालतम् अकरोत् यत् विगतकेषु वर्षेषु महाद्वीपं गच्छन्तीनां पर्यटकानाम् संख्यायां महती वृद्धिः अभवत् इति कारणेन एषः महत् विषयः अस्ति।

अत्र ४६ तमे अण्टार्कटिकसन्धिपरामर्शसभायाः (ATCM) उद्घाटने पृथिवीविज्ञानमन्त्री किरेन् रिजिजुः अवदत् यत्, "इदं हिमवत् विस्तारं केवलं जमेन मरुभूमिः नास्ति, एषा गतिशीलः, जीवितः प्रयोगशाला अस्ति, या संरक्षणस्य अध्ययनस्य च प्रति अस्माकं सर्वोच्चप्रतिबद्धतां प्रतिबिम्बयति। प्रतिबिम्बयति।" माङ्गल्याः।"

अण्टार्कटिकायाः ​​संसदः इति गण्यते एटीसीएम ५६ देशानाम् सहभागितायाः सह हिममहाद्वीपस्य शासनं कुर्वन् सर्वोच्चमञ्चः अस्ति, येषु २९ देशेषु परामर्शदातृत्वं वर्तते, यत् निर्णयशक्तिभिः सह आगच्छति एटीसी सर्वान् निर्णयान् सर्वसम्मत्या गृह्णाति।अण्टार्कटिकादेशे पर्यटनस्य नियमनार्थं रूपरेखां विकसितुं पृथक् कार्यसमूहः एटीसीएम इत्यत्र स्थापितः अस्ति यः अत्र प्रचलति। प्रारम्भे एटीसीएम इत्यनेन ३० मे दिनाङ्के समाप्तस्य १० दिवसीयविमर्शस्य अध्यक्षत्वेन पूर्वउपराष्ट्रीयसुरक्षासल्लाहकारपङ्कासारणस्य चयनं कृतम् अस्मिन् काले २६ दिनाङ्के पर्यावरणसंरक्षणसमितेः सभायाः आयोजनमपि क्रियते।

विशेषतया पूर्व-अण्टार्कटिक-हिमपातस्य अस्थिरतायाः विषये महत्त्वपूर्णं शोधं कर्तुं क्षमतां सुदृढं कर्तुं भारतस्य नूतनं शोधस्थानकं मैथ्री-द्वितीयं निर्मातुं भारतस्य योजनायाः अपि घोषणां कृतवान् ।

पृथिवीविज्ञानमन्त्रालयस्य सचिवः रविचन्द्रनः अण्टार्कटिकादेशं प्रति पर्यटकानाम् संख्यायाः वृद्धेः विषये चिन्ताम् अभिव्यक्तवान् यत् एटीसीएम इत्यस्य सामूहिकः संकल्पः अस्ति यत् अनुसन्धानं पर्यटनं च सहितं सर्वाणि कार्याणि संरक्षणं प्रवर्धयति इति प्रकारेण क्रियन्ते इति . भावी पीढीनां कृते पारिस्थितिकी अखण्डता।भारतीयप्रतिनिधिमण्डलस्य प्रमुखः रविचन्द्रनः अवदत् यत्, “भारतः ४६ तमे एटीसीएम-समारोहे एतस्य महत्त्वपूर्णस्य उपक्रमस्य नेतृत्वं कर्तुं गौरवान्वितः अस्ति, यस्याः कृते व्यापकं " Outline of अण्टार्कटिकसन्धिव्यवस्था" इति ।

सः अवदत् यत् अण्टार्कटिकादेशे पर्यटनस्य नियमनं १९६६ तमे वर्षात् कार्यसूचौ अस्ति तथा च भारतेन एतदर्थं आयोजिते ४६ तमे एटीसीएम इत्यस्मिन् प्रथमवारं समर्पितः कार्यसमूहः निर्मितः अस्ति।