X इत्यस्य विषये एकं पोस्ट् मध्ये अजीतपवारः अवदत् यत्, "NEET पेपर लीक इत्यस्य विषयेण पीडितानां छात्राणां विषये अहं अतीव चिन्तितः अस्मि। पेपर लीकविरोधी कानूनस्य अधिसूचनायाः, केन्द्रसर्वकारेण आदेशितस्य CBI अन्वेषणस्य च अहं पूर्णतया स्वागतं करोमि, यतः एतत् issue impacts the future of millions, especially in my belived Maharashtra तेषां चिन्तानां निवारणाय भविष्ये एतादृशीनां घटनानां निवारणाय च अहं शीघ्रमेव मुम्बई-पुणे-नगरयोः प्रभावितछात्रैः सह मिलित्वा वार्तालापं करिष्यामि।

स्मरणार्थं, केन्द्रेण अद्यैव सद्यः एव अधिसूचितस्य कागद-लीक-विरोधी-कानूनस्य अन्तर्गतं नियमाः सार्वजनिकाः कृताः, येन राष्ट्रिय-भर्ती-संस्थायाः (NRA) सर्वेषां सङ्गणक-आधारित-परीक्षाणां कृते मानदण्डाः, मानकानि, मार्गदर्शिकाः च सज्जीकर्तुं अनिवार्यं कृतम्

नियमानाम् अधिसूचना विभिन्नसार्वजनिकसंस्थाभिः आयोजितेषु भर्तीपरीक्षासु नकलं कर्तुं अनुचितसाधनानाम् उपयोगस्य विरुद्धं सार्वजनिकपरीक्षा (अनुचितसाधननिवारण) अधिनियमः, २०२४ -सर्वदा राष्ट्रियकानूनम् परिचालनस्य दिवसेषु एव सूचितम्।