नवीदिल्ली [भारत], भारतीयप्रतिभूतिविनिमयमण्डलेन (SEBI) लघुमध्यम-अचल-मध्यम-अचल-सम्पत्-निवेश-न्यासानां (SM REITs) कृते जारीकृताः हाले विनियमाः अचल-संपत्ति-सम्पत्त्याः अंशात्मक-स्वामित्वस्य दिशि निवेशकानां रुचिं प्रेरयिष्यन्ति इति अपेक्षा अस्ति, यथा संकट रेटिंग्स।

सशक्तनिवेशकसंरक्षणं सक्षमं कृत्वा नवसंशोधितविनियमाः निवेशकानाम् आधारं विस्तृतं करिष्यन्ति इति अपेक्षा अस्ति। परिचालनजोखिमानां विवेकपूर्णं प्रबन्धनं वाहनस्य लोकप्रियीकरणस्य प्रमुखं वर्तते, तथापि रेटिंग् एजेन्सी प्रतिवेदने प्रतिपादितम्।

एतावता भिन्नात्मकस्वामित्वमञ्चाः (FOPs) एकरूपमार्गदर्शिकानां अनुसरणं न कृतवन्तः । सेबी इत्यस्य नवीनतमस्य कदमस्य उद्देश्यं विद्यमानानाम् अंशात्मकस्वामित्वमञ्चान् नियामकपरिधिमध्ये आनयित्वा एतत् सम्बोधयितुं वर्तते।

केचन प्रमुखाः नियामकगार्डरेल् परिचालनसम्पत्तौ अनिवार्यनिवेशाः, सम्बन्धितपक्षव्यवहारस्य प्रतिबन्धाः, स्टॉकएक्सचेंजे अनिवार्यसूचीकरणम् इत्यादयः सन्ति

CRISIL Ratings इत्यस्य वरिष्ठनिदेशकः Mohit Makhija इत्यनेन उक्तं यत्, "SM REIT नियमाः निवेशकानां विश्वासं प्रेरयितुं शक्नुवन्ति यत् तेषां रक्षणं द्वयोः प्रमुखजोखिमयोः विरुद्धं भवति।

एकं, परियोजनासमाप्तिः पट्टेदानस्य च जोखिमाः न्यूनीभवन्ति यतः निर्माणाधीनसम्पत्तौ निवेशः कर्तुं न शक्यते। द्वितीयं, नकदप्रवाहस्य रिंग-फेन्सिङ्गस्य, प्रतित्रिमासे धनस्य अनिवार्यवितरणस्य च कारणेन धनस्य विपथनस्य जोखिमः न्यूनीभवति इति अपेक्षा अस्ति।

ततः परं नियमैः पारदर्शितायाः शासनस्य च सुधारः करणीयः इति मखिजा अवदत्।

अन्येषु सेबीविनियमेषु न्यूनातिन्यूनं २०० खुदरानिवेशकानां आवश्यकता अन्तर्भवति, येन तरलता प्राप्यते ।

CRISIL Ratings इत्यस्य आकलनानुसारं SM REITs पारम्परिक REITs इत्यस्य तुलने एकं विशिष्टं विभेदितं च विपण्यं लक्ष्यं कुर्वन्ति।