नवीदिल्ली, बालकानां कृते क्रोधं क्षिपन्ते सति तेभ्यः डिजिटलयन्त्राणि दत्त्वा शान्तिः करणं तेषां जीवने पश्चात् भावानाम् प्रबन्धने अक्षमीकरणं कर्तुं शक्यते, यत् क्रोधप्रबन्धनविषयेषु वर्धयितुं शक्नोति इति एकस्मिन् शोधकार्य्ये ज्ञातम्।

तद्विपरीतम्, बालकानां मातापितरौ, येषां पूर्वमेव भावनात्मकनियन्त्रणं दुर्बलम् आसीत्, तेषां मौनीकरणाय इलेक्ट्रॉनिकयन्त्राणां अतिशयेन अवलम्बनं कृत्वा पूर्वं विद्यमानाः परिस्थितयः दुर्गताः अभवन्

ज्ञायते यत् बालकः जीवनस्य प्रथमेषु कतिपयेषु वर्षेषु आत्मसंयमस्य विषये बहु किमपि ज्ञायते, यथा स्वचालितप्रतिक्रियायाः अपेक्षया सुचिन्तितप्रतिक्रियायाः चयनं कथं करणीयम् इति

परन्तु हङ्गरी-कनाडा-देशयोः शोधकर्तृणां दलेन ज्ञातं यत् बालानाम् अप्रियभावनाप्रतिक्रियाणां नियन्त्रणार्थं टैब्लेट्-स्मार्टफोनेषु सामग्रीं दर्शयित्वा तेषां विचलितीकरणस्य अद्यतनप्रवृत्तिः जीवने पश्चात् भावानाम् प्रभावीरूपेण परिचयस्य प्रबन्धनस्य च क्षमतां अपाङ्गं कर्तुं शक्नोति

"अङ्कीययन्त्रैः क्रोधः निवारयितुं न शक्यते। बालकैः स्वस्य नकारात्मकभावनानां प्रबन्धनं स्वयमेव ज्ञातव्यं भवति। अस्मिन् शिक्षणप्रक्रियायां तेषां मातापितृणां साहाय्यस्य आवश्यकता वर्तते, न तु डिजिटलयन्त्रस्य साहाय्यम्" इति इओट्वोस् इत्यस्य शोधकर्त्री वेरोनिका कोनोक् हङ्गरीदेशस्य लोराण्ड् विश्वविद्यालयः, Frontiers in Child and Adolescent Psychiatry इति पत्रिकायां प्रकाशितस्य अध्ययनस्य प्रथमः लेखकः च अवदत्।

बालकानां ३०० मातापितृणां अनुसरणं कृत्वा -- एकवर्षस्य अवधितः द्वौ पञ्चवर्षेभ्यः यावत् आयुषः -- शोधकर्तारः पश्यन्ति यत् अङ्कीययन्त्राणां उपयोगेन शान्ताः बालकाः क्रोधस्य, कुण्ठायाः च प्रबन्धनस्य कौशलं दुर्बलतरं दर्शयन्ति मातापितरौ प्रश्नावलीनां प्रतिक्रियां दातुं कथिताः येषु तेषां बालकानां च कथं माध्यमानां उपयोगः भवति इति मूल्याङ्कनं कृतम् आसीत्।

तद्विपरीतम्, दलेन एतदपि ज्ञातं यत् बालस्य दुर्बलतरव्यवहारनियन्त्रणस्य अर्थः अस्ति यत् मातापितरः अधिकवारं प्रबन्धनसाधनरूपेण डिजिटलयन्त्राणां आश्रयं गृह्णन्ति ।

बालकानां कृते यथा यथा क्रोधं क्षिपन्ति स्म तथा तथा यन्त्राणि दत्तानि भवन्ति स्म, तथैव तेषां व्यवहारस्य नियन्त्रणार्थं सुचिन्तितप्रयत्नः न्यूनः दृश्यते स्म इति लेखकाः अवदन्

"एतत् आश्चर्यं नास्ति यत् मातापितरः अधिकवारं (बालानां शान्तीकरणाय डिजिटलयन्त्राणां उपयोगं कुर्वन्ति) यदि तेषां बालकस्य भावनानियन्त्रणसमस्याः सन्ति, परन्तु अस्माकं परिणामाः प्रकाशयन्ति यत् एषा रणनीतिः पूर्वं विद्यमानस्य विषयस्य वर्धनं कर्तुं शक्नोति" इति कोनोक् अवदत्।

बालस्य कृते कुण्ठितं परिस्थितिः न परिहरितुं महत्त्वं बोधयन्तः शोधकर्तारः अनुशंसन्ति यत् मातापितरः स्वसन्ततिं कठिनक्षणेषु प्रशिक्षणं दद्युः, तेषां भावानाम् अभिज्ञानं, निबन्धनं च कर्तुं साहाय्यं कुर्वन्तु।

लेखकाः अपि अवदन् यत् मातापितरौ प्रशिक्षणपरामर्शपद्धतिभिः स्वास्थ्यव्यवसायिभ्यः समर्थनं प्राप्नुयात्, यत् तेषां निष्कर्षाः सूचयितुं साहाय्यं कर्तुं शक्नुवन्ति।

एतेन बालानाम् मानसिकस्वास्थ्यस्य, कल्याणस्य च लाभः भवितुम् अर्हति इति ते अवदन्।