"एषा घटना शीघ्रमेव नियन्त्रणे कृता, सुरक्षापरिपाटरूपेण जनसमूहः निष्कासितः। प्रासादः उद्यानानि च अधुना उद्घाटितानि सन्ति" इति वर्सैल्-महलेन मंगलवासरे उक्तम्। परन्तु तया घटनायाः विषये अधिकविवरणं न दत्तम् ।

मध्याह्नात् आरभ्य स्थले "अतिमहत्त्वपूर्णं" अग्निशामककार्यक्रमं प्रचलति इति फ्रांसदेशस्य दैनिकपत्रिकायाः ​​ले फिगारो-पत्रिकायाः ​​समाचारः ।

अनेकेषु सामाजिकमाध्यमेषु भिडियोषु प्रासादात् धूमः निर्गतः इति दृश्यते यदा आगन्तुकानां निष्कासनं कृतम् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

फ्रान्सदेशस्य राष्ट्रियनिधिषु अन्यतमं पूर्वराजनिवासस्थानं प्रतिवर्षं कोटिकोटि आगन्तुकानां स्वागतं करोति ।

वर्साय-नगरस्य उद्यानं अश्व-क्रीडायाः, पेरिस्-२०२४-नगरस्य ओलम्पिक-क्रीडायाः, पैरालिम्पिक-क्रीडायाः च आधुनिकपञ्चक-क्रीडायाः आयोजनस्थलं भवितुम् अर्हति