जिरानिया (त्रिपुरा) [भारत], त्रिपुरा परिवहनमन्त्री सुशांतचौधरी गुरुवासरे अवदत् यत् अगरतलानगरपालिकायाः ​​अधिकारक्षेत्रे नगरवासिनां हितं विचार्य त्रिचक्रीयवाहनानां नूतनपञ्जीकरणं प्रतिबन्धितम् अस्ति।

तस्य मते पूर्वोत्तरराज्यस्य राजधानीनगरे वाहनानां गमनम् अतिशयेन यातायातस्य जामस्य निवारणाय एषः एव विकल्पः अवशिष्टः आसीत्

परन्तु अस्य निर्णयस्य कारणेन विपक्षदलानां, केषाञ्चन परिवहनकार्यकर्तृसङ्घस्य च प्रतिक्रिया अभवत् ।

"अस्मिन् विषये वयं अधिकं टिप्पणीं कर्तुम् न इच्छामः। यः कोऽपि निर्णयः क्रियते सः जनहिताय एव। अस्मिन् विषये राजपत्रसूचना अपि निर्गताः सन्ति। नगरक्षेत्रेषु महती जामता दृश्यते येन प्रायः अगरतलायां अराजकता भवति नगरनिगमक्षेत्राणि एतत् अस्माकं सामान्यं अवलोकनम् अस्ति तथा च वयं अनिश्चितकालं यावत् एतत् निरन्तरं कर्तुं न शक्नुमः तथा च समग्रजनहितं विचार्य वयं एतत् उपक्रमं कृतवन्तः।

विपक्षदलनेतृभिः विरोधान् अवनयन् सः अवदत् यत्, "अहं न जानामि यत् कः दलः किं उक्तवान् किन्तु तथ्यं वर्तते यत् विपक्षदलद्वयेषु कस्यापि रचनात्मकविषयः अवशिष्टः नास्ति। ते सर्वदा विनाशकारीं मन्यन्ते, सर्वाणि सत्कार्यं च दर्शयितुं प्रयतन्ते of the government in a negative light.

मन्त्रिणा एतदपि स्पष्टीकृतं यत्, अगरतलानगरपालिकाक्षेत्रेषु एव प्रतिबन्धः प्रभावी अस्ति। अस्मात् क्षेत्रात् बहिः त्रिचक्रीयवाहनानां नूतनपञ्जीकरणे कोऽपि बारः नास्ति ।

"प्रतिबन्धः केवलं पञ्जीकरणे एव। प्रतिबन्धः केवलं तेषु क्षेत्रेषु प्रवर्तयिष्यते ये अगरतला नगरपालिकायाः ​​अधिकारक्षेत्रे पतन्ति। त्रिचक्रीयवाहनानां विक्रये कोऽपि प्रतिबन्धः नास्ति। व्यापारिणां ई-कार्टविक्रये कोऽपि प्रतिबन्धः नास्ति, ऑटो-रिक्शा, ई-रिक्शा, तथा च त्रिचक्रस्य प्रकाराः केवलं नगरक्षेत्रेषु एव वयं नूतनपञ्जीकरणे प्रतिबन्धं कृतवन्तः, आगामिषु दिनेषु वयं जनहिताय एतादृशान् बहवः निर्णयान् करिष्यामः" इति मन्त्री अवदत्।