अधुना X इत्यस्य वैश्विकरूपेण ६० कोटि मासिकसक्रियप्रयोक्तारः (MAUs) सन्ति ।

“X पृथिव्याः कृते समूहचर्चा अस्ति” इति मस्कः पोस्ट् कृतवान् ।

एकः उपयोक्ता टिप्पणीं कृतवान् यत् “X जनानां कृते वैश्विकः नगरचतुष्कः अस्ति” इति ।

“नवीन X फीचर inbound... Earth Chat” इति अन्यः पोस्ट् कृतवान् ।

२०२२ तमे वर्षे ४४ अरब डॉलरं दत्त्वा X (तदा ट्विट्टर् इति उच्यमानः) अधिग्रहीतः अयं टेक् अरबपतिः एतत् “सर्वस्य एप्” इति कर्तुं लक्ष्यं कृतवान् यत्र जनाः चलच्चित्रं टीवी-प्रदर्शनं च पोस्ट् कर्तुं शक्नुवन्ति तथा च डिजिटल-भुगतानम् अपि कर्तुं शक्नुवन्ति

अमेरिकादेशे X इत्यस्य उपयोगः सर्वकालिकः उच्चतमः इति अपि मस्कः दावान् अकरोत् ।

“अमेरिकादेशे कुलम् ७६ अरब-उपयोक्तृ-सेकेण्ड्-पर्यन्तं, पूर्व-अभिलेखं ५ प्रतिशतं यावत् पराजितम्” इति एक्स-स्वामिना घोषितम् ।

मार्चमासे एक्स इत्यनेन ज्ञापितं यत् उपयोक्तारः प्रतिदिनं ३० निमेषान् मञ्चे समासे यापयन्ति ।

यदा २०२२ तमस्य वर्षस्य अक्टोबर्-मासे मस्क् इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणं जातम् तदा मूलतः १४० अक्षराणां सन्देशप्रसारण-एप् आसीत् ।

तस्य ४४ अरब डॉलरस्य अधिग्रहणसमये मञ्चे प्रायः ३५०० निर्मातारः आसन् ।