यूईएफए चॅम्पियन्स् लीग् इत्यस्य नूतनं प्रारूपं किम् ?

सामान्यतः ३२ दलानाम् स्थाने ३६ क्लबाः चॅम्पियन्स् लीग् लीग् चरणे (पूर्वसमूहपदे) भागं गृह्णन्ति, येन चतुर्णां अधिकानां पक्षानां कृते यूरोपस्य उत्तमक्लबानां विरुद्धं स्पर्धां कर्तुं अवसरः प्राप्यते ते ३६ क्लबाः एकस्मिन् लीग् स्पर्धायां भागं गृह्णन्ति यस्मिन् सर्वे ३६ स्पर्धकक्लबाः एकत्र क्रमेण स्थापिताः सन्ति ।

नूतनस्वरूपस्य अन्तर्गतं नूतनलीगचरणस्य (पूर्वसमूहचरणस्य) अष्टक्रीडाः दलाः क्रीडन्ति । ते द्विवारं त्रयः प्रतिद्वन्द्विनः न क्रीडन्ति – गृहे विदेशे च – अपितु अष्टानां भिन्नदलानां विरुद्धं क्रीडाङ्गणानां सामना करिष्यन्ति, तानि मेलनानि अर्धं गृहे, अर्धं च दूरं क्रीडन्ति अष्टानां भिन्नानां प्रतिद्वन्द्वीनां निर्धारणाय प्रारम्भे चतुर्षु बीजघटेषु दलानाम् श्रेणी आसीत् । प्रत्येकं दलं एतेभ्यः प्रत्येकस्मात् घटात् द्वौ प्रतिद्वन्द्विनौ क्रीडितुं आकृष्टः आसीत्, गृहे प्रत्येकं घटात् दलस्य विरुद्धं एकं मेलनं क्रीडति स्म, एकं दूरं च क्रीडति स्म

गेमवीक् १ इत्यस्मिन् महत्त्वपूर्णाः मेलनानि

गेमवीक् १ मंगलवासरे रात्रौ १०:१५ वादने IST वादने आरभ्यते यत्र द्विवारं विजेता युवेन्टस् डच्-विजेता पीएसवी-क्लबस्य आतिथ्यं अलायन्ज्-क्रीडाङ्गणे करिष्यति तथा च एस्टन् विला, यः पक्षः ४२ वर्षेभ्यः प्रथमवारं प्रतियोगितायां पुनरागच्छति, सः करिष्यति आशास्ति यत् यदा ते स्वीडेन्देशस्य यंग बॉयस् इत्यस्य सामनां कुर्वन्ति तदा विजयी पुनरागमनं करिष्यन्ति।

रक्षकविजेतारः अभिलेखधारकाः च रियल मेड्रिड् प्रातः १२:३० वादने IST (बुधवासरे) वादने कार्ये भविष्यति यतः तेषां लक्ष्यं बुण्डेस्लिगा-पक्षस्य वीएफबी स्टुट्गार्ट्-विरुद्धं ट्राफी-विजेतृत्वेन स्वस्य अग्रतां विस्तारयितुं वर्तते।

"स्वरूपं परिवर्तते, परन्तु सदैव समानानि दलानि सन्ति, रियल मेड्रिड् सहितम्। अन्ये अपि सन्ति। केचन जनाः मन्यन्ते यत् वयं प्रियाः स्मः यतोहि वयं गतवर्षे विजयं प्राप्तवन्तः। अस्मिन् वर्षे चॅम्पियन्स् लीग् भिन्ना कथा भविष्यति तथा च आशास्ति, वयं गतवर्षे प्राप्तुं शक्नुमः final यथा वयं गतसीजनं कृतवन्तः" इति एन्सेलोट्टी सङ्घर्षात् पूर्वं पत्रकारसम्मेलने अवदत्।

एसी मिलान-लिवरपूल्-योः मध्ये सैन् सिरो-क्रीडाङ्गणे युद्धं भविष्यति यतः आर्ने स्लॉट्-इत्यस्य पुरुषाः शनिवासरे नॉटिङ्घम्-वन-विरुद्धं १-० इति आश्चर्यजनक-पराजयं पारयितुं आशां करिष्यन्ति |. अयं संघर्षः बहु इतिहासं धारयति यतः द्वयोः दलयोः संयुक्तरूपेण १३ वारं ट्राफी प्राप्ता अस्ति । इदं २००५ तमे वर्षे प्रतिष्ठितस्य यूसीएल-अन्तिम-क्रीडायाः पुनः-क्रीडा अपि अस्ति यत् प्रायः सर्वकालिकस्य महान्-अन्तिम-क्रीडासु अन्यतमम् इति गण्यते ।

मिलानस्य रक्तार्धस्य इटालियनविजेतानां लिवरपूल्-सङ्घस्य सामना भवति चेत्, इतिहाद्-क्रीडाङ्गणे इण्टर-मिलान्-क्लबस्य आङ्ग्ल-विजेतानां म्यान्चेस्टर-नगरस्य विरुद्धं मेलनं भविष्यति । सिमोन् इन्जाघी इत्यस्य पुरुषाः एर्लिंग् हालैण्ड् यस्मिन् स्फुरद्रूपे अस्ति तस्य विषये अवगताः भविष्यन्ति, यतः सः क्लबस्य कृते स्वस्य शततमस्य गोलस्य मृगयाम् करोति । नॉर्वेदेशस्य अयं अग्रेसरः अस्मिन् सत्रे केवलं चतुर्णां क्रीडासु नव गोलानि कृतवान् अस्ति यस्मिन् द्वौ हैट्रिकौ अपि अन्तर्भवति।

प्रथमस्य मैचदिवसस्य पूर्णं कार्यक्रमम्

१७ सितम्बर मंगलवार

यंग बॉयज बनाम एस्टन विला

युवेन्टस बनाम पीएसवी

मिलान बनाम लिवरपूल

बायर्न म्यून्चेन् बनाम जीएनके डायनामो

रियल मेड्रिड् बनाम स्टटगार्ट

स्पोर्टिंग सीपी बनाम लिले

१८ सितम्बर बुधवासरः

स्पार्टा प्राहा बनाम साल्जबर्ग

बोलोग्ना बनाम शाख्तर

सेल्टिक बनाम एस ब्रातिस्लावा

क्लब ब्रुग्गे बनाम बी डॉर्टमुण्ड्

म्यान् सिटी बनाम इण्टर

पेरिस बनाम गिरोना

१९ सितम्बर गुरुवार

फेयनोर्ड बनाम लेवरकुसेन्

क्र्वेना ज़्वेज्दा बनाम बेनफिका

मोनाको बनाम बार्सिलोना

अटालान्टा बनाम आर्सेनल

एटलेटिको मैड्रिड बनाम आर बी लाइप्जिग्

ब्रेस्ट बनाम स्टुर्म ग्राज़

भारते यूईएफए चॅम्पियन्स् लीग् कुत्र द्रष्टुं शक्यते ?

यूईएफए चॅम्पियन्स् लीग् इत्यस्य लाइव प्रसारणं सोनी स्पोर्ट्स् नेटवर्क् इत्यत्र भविष्यति, भारते सोनीएलिव् इत्यत्र लाइव् स्ट्रीमिंग् च भविष्यति।