दक्षिणाफ्रिकादेशस्य बोत्स्वानानगरे ऊर्जापरियोजनाय द्वौ बॉयलरौ आपूर्तिं कर्तुं प्रमुख औद्योगिकसमूहात् ५१३ कोटिरूप्यकाणां आदेशं प्राप्तवती इति शुक्रवासरे थर्मैक्स बबकॉक् एण्ड् विल्कॉक्स एनर्जी सॉल्यूशन् इत्यनेन उक्तम्।

कम्पनीवक्तव्ये उक्तं यत् कम्पनी २३ मासानां अवधिमध्ये ५५० टीपीएच सीएफबीसी (सर्क्युलेटिङ्ग् फ्लुइडाइज्ड् बेड् कम्बस्टन्) बॉयलरद्वयं आपूर्तिं करिष्यति।

थर्मैक्सस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी थर्मैक्स बैबकॉक् एण्ड् विल्कॉक्स एनर्जी सॉल्यूशन्स् लिमिटेड् (टीबीडब्ल्यूईएस) दक्षिणाफ्रिकादेशस्य बोत्स्वानानगरे ६०० मेगावाट् ग्रीनफील्ड ऊर्जापरियोजनां स्थापयित्वा प्रमुख औद्योगिकसमूहात् ५१३ कोटिरूप्यकाणां आदेशं समाप्तवती इति वक्तव्ये उक्तम्।

एषः आदेशः प्रथमचरणस्य अर्थात् ग्राहकेन स्थापितस्य ३०० मेगावाट् विद्युत्स्थानकस्य विकासाय समर्थनं करिष्यति।

डिजाइनिंग्, अभियांत्रिकी, निर्माणं, परीक्षणं, आपूर्तिः, इरेक्शन् & कमीशनिंग् इत्यस्य पर्यवेक्षणं, तथा च प्रदर्शनपरीक्षणं TBWES द्वारा क्रियते।

उत्पन्नं विद्युत् देशस्य वर्धमानं विद्युत् आवश्यकतां स्थापयितुं राष्ट्रिय-उपयोगिता-विद्युत्-कम्पनीं विक्रयणार्थं उद्दिष्टा अस्ति ।

"बोत्स्वाना-क्षेत्रे विद्युत्-उत्पादन-प्रयत्नानाम् समर्थनाय, त्वरिततायै च आदेशं जित्वा वयं हर्षिताः स्मः। टीबीडब्ल्यूईएस-माध्यमेन विद्युत्-उत्पादनस्य प्रयासानां समर्थनं, त्वरितीकरणं च कर्तुं अस्माकं विशेषज्ञतायाः कारणात् अस्ति this win" इति थर्मैक्सस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च आशीषभण्डारी वक्तव्ये अवदत्।

टीबीडब्ल्यूईएस विभिन्नघन, द्रव, गैसीय ईंधनस्य दहनद्वारा प्रक्रियायाः विद्युत् च वाष्पस्य उत्पादनार्थं उपकरणानि समाधानं च प्रदाति, तथैव टरबाइन/इञ्जिननिष्कासनात् तापपुनर्प्राप्तिः औद्योगिकप्रक्रियाभ्यः (अपशिष्टस्य) तापपुनर्प्राप्तिः च

अत्र रासायनिक, पेट्रोकेमिकल, रिफाइनरी खण्डेषु विविधप्रयोगानाम् कृते तापकाः प्रदाति ।