नवीदिल्ली, शेयरबजारस्य भविष्यस्य प्रक्षेपवक्रता नूतनसर्वकारस्य आर्थिकनीतिषु निर्भरं भवति, यत्र सकलराष्ट्रीयउत्पादवृद्धिः, महङ्गानि, वैश्विकस्थितयः इत्यादयः कारकाः प्रमुखभूमिकां निर्वहन्ति इति विशेषज्ञाः मंगलवासरे अवदन्।

भाजपा-नेतृत्वेन एनडीए अद्यापि सर्वकारस्य निर्माणं कर्तुं पश्यति, यद्यपि गठबन्धनस्य भागिनानां महत्त्वपूर्णसमर्थनेन, सशक्तनिर्णयस्य सम्भावनायाः विषये विपणयः क्षीणाः दृश्यन्ते।

वस्तुतः विशेषज्ञाः वर्तमानकाले उच्चमूल्याङ्कनस्य कारणेन निवेशकान् अस्थिरतायाः कृते सज्जाः भवेयुः इति चेतावनीम् अददुः, विविधपद्धतिं च स्वीकुर्वन्तु इति सुझावम् अददात्।

बेन्चमार्क इक्विटी सूचकाङ्काः सेन्सेक्सः निफ्टी च मंगलवासरे अन्तर्दिने ८ प्रतिशतात् अधिकं टङ्कं कृतवन्तः, अनन्तरं च प्रायः ६ प्रतिशतं न्यूनाः समाप्ताः, चतुर्वर्षेषु सर्वाधिकं न्यूनतां प्राप्य, यतः प्रवृत्तयः दर्शयन्ति यत् सत्ताधारी भाजपा लोकसभानिर्वाचने स्पष्टबहुमतस्य न्यूनतां प्राप्नोति .

सेन्सेक्सः ४,३८९.७३ अंकैः ७२,०७९.०५ अंकैः, निफ्टी च १,३७९.४० अंकैः २१,८८४.५० इति क्रमेण स्थातुं शक्नोति । परन्तु लोकसभानिर्वाचने भाजपानेतृत्वेन एनडीए-पक्षस्य महतीं विजयं भविष्यति इति एग्जिट् पोल् इत्यनेन सोमवासरे मार्केट्-मध्ये तीव्रं कूर्दनं जातम्।

एनडीए-सर्वकारस्य पूर्वद्वयस्य कार्यकालस्य विशेषता आसीत् सुधारवादी दृष्टिकोणः तृतीयकार्यकालस्य पृष्ठपीठं गृह्णीयात् इति स्टॉक्स्बॉक्सस्य शोधप्रमुखः मनीषचौधरी अवदत्।

उपलब्धप्रवृत्त्यानुसारं ५४३ सदस्यीयलोकसभायां भाजपायाः प्रायः २४० आसनानि प्राप्तुं सम्भावना वर्तते। अधुना अग्रिमसर्वकारस्य निर्माणार्थं टीडीपी, जदयू इत्यादिषु मित्रराष्ट्रेषु अवलम्बितव्यं भविष्यति।

"निर्वाचनपरिणामाः वर्तमानभाजपासर्वकारस्य कृते अर्धमार्गात् न्यूनं चिह्नं दर्शयन्ति, गठबन्धनसर्वकारस्य दिशि दर्शयन्ति। एतेन प्रमुखनीतिनिर्णयेषु मित्रराष्ट्रेषु निर्भरता भविष्यति, तथा च कतिपयानां मन्त्रिमण्डलस्य आसनानां साझेदारी भविष्यति, येन नीतिपक्षाघातः अनिश्चितता च भविष्यति in the government's functioning", अबन्स् होल्डिङ्ग्स् इत्यस्य अनुसन्धानविश्लेषणस्य वरिष्ठप्रबन्धकः यशोवर्धनखेमका अवदत्।

बाजाराः अस्मिन् परिदृश्ये सम्बद्धस्य जोखिमस्य मूल्यं निर्धारयन्ति, तथा च सर्वकारेण समाजवादीनीतिषु परिवर्तनस्य सम्भाव्यप्रभावस्य मूल्यं निर्धारयन्ति, अतः विपण्यां विक्रयणं भवति इति अबन्स् होल्डिङ्ग्स् इत्यस्य रिसर्च एण्ड एनालिटिक्स इत्यस्य वरिष्ठप्रबन्धकः यशोवर्धन खेमका अवदत्।

हेडोनोवा-नगरस्य सीआईओ सुमन बैनर्जी अवदत् यत्, "बाजारस्य भविष्यस्य प्रक्षेपवक्रता नूतनसर्वकारस्य आर्थिकनीतिषु निर्भरं भवति, यत्र सकलराष्ट्रीयउत्पादवृद्धिः, महङ्गानि, वैश्विकस्थितयः इत्यादयः कारकाः प्रमुखभूमिकां निर्वहन्ति।

२०१४ तमस्य वर्षस्य मे-मासात् आरभ्य सुधारस्य प्रतिज्ञाभिः सह राजनैतिकस्थिरतायाः, आर्थिकस्थितौ सुधारस्य, विकसितबाजारैः परिमाणात्मकशिथिलीकरणादिसहायकवैश्विककारकाणां च संयोजनेन भारतीयशेयरबजारेषु प्रबलं वृद्धिः अभवत् एतेन उदये निवेशकानां धनं ३०० लक्षकोटिरूप्यकाणां तः अधिकं प्राप्तम् आसीत्, यत् वर्धमानं आत्मविश्वासं सहभागितां च प्रतिबिम्बयति स्म ।

विशेषज्ञाः अवदन् यत् निवेशकानां कृते नीतीनां निश्चयः निरन्तरता च रोचते, भारतं दीर्घकालीनसंरचनात्मकवृद्धिकथा अस्ति।

"बहुतत्त्वानि स्थाने सन्ति। किमपि विषये अर्थशास्त्रं प्रबलं भवितुमर्हति। वयं पूर्वमेव सकलराष्ट्रीयउत्पादः, मार्केटकैप्, जनसांख्यिकीयलाभांशः इत्यादिषु कारकेषु शीर्षस्थाने स्मः," मिराए एसेट् इत्यस्य संस्थागतव्यापारस्य (इक्विटी एण्ड् एफआई) विभागस्य निदेशकः मनीषजैनः कैपिटल मार्केट्स् इति उक्तम्।