Ranchi, संगठनात्मकविस्तारस्य, आगामिशताब्दीवर्षस्य उत्सवस्य, अन्यविषयाणां च विषये विचारार्थं आरएसएस-प्रान्तप्रचारकाणां’ त्रिदिवसीयवार्षिकसभा शुक्रवासरे अत्र आरब्धा।

संगठनस्य एकः पदाधिकारी अवदत् यत् राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहनभागवतः, महासचिवः दत्तात्रेयहोसाबाले, राष्ट्रियकार्यकारीसदस्याः, सर्वे प्रान्तप्रचारकाः च सहितः शीर्षनेतारः भागं गृह्णन्ति।

सम्प्रति राष्ट्रव्यापिरूपेण ७३,००० शाखाः कार्यरताः सन्ति, देशे सर्वत्र प्रत्येकस्मिन् ‘मण्डले’ (१०-१५ ग्रामानां समूहः) न्यूनातिन्यूनम् एकां शाखां स्थापयितुं प्रयत्नाः प्रचलन्ति इति आरएसएसस्य अखिलभारतीयप्रचारप्रमुखः सुनील अम्बेकरः अस्मिन् समये अवदत् १० जुलै दिनाङ्के पत्रकारसम्मेलनम्।

अस्मिन् सत्रे आरएसएस-सङ्घस्य आगामि-शताब्दीवर्षस्य (२०२५-२६) उत्सवस्य विषये चर्चा अपि भविष्यति। संस्था २०२५ तमे वर्षे विजयदशमीदिने १०० वर्षाणि सम्पन्नं करिष्यति इति पदाधिकारी अवदत्।

अस्मिन् सत्रे आगामिवर्षस्य विभिन्नानां संगठनात्मकयोजनानां कार्यान्वयनस्य सङ्गमेन २०२४-२५ वर्षस्य भागवतस्य अन्येषां च अखिलभारतीयपदाधिकारिणां यात्रायोजना अपि सम्बोधिता भविष्यति।

संघस्य ४६ संगठनात्मकप्रान्तानां निरीक्षणं कुर्वन्तः प्रान्तप्रचारकाः चर्चासु भागं गृह्णन्तः पूर्णकालिकाः आरएसएस-कर्मचारिणः सन्ति । समागमस्य समापन जुलैमासस्य १४ दिनाङ्के सायं भविष्यति।