मुम्बई-नगरस्य आरबीआई-राज्यपालः शक्तिकान्तदासः बुधवासरे बङ्कान् शासनमानकान्, जोखिमप्रबन्धनप्रथान्, अनुपालनसंस्कृतिं च अधिकं सुदृढं कर्तुं अवदत्।

रिजर्वबैङ्कस्य विनियमितसंस्थानां वरिष्ठप्रबन्धनेन सह निरन्तरं संलग्नतायाः भागरूपेण दासः सार्वजनिकक्षेत्रस्य बङ्कानां चयनितनिजीबैङ्कानां च प्रबन्धनिदेशकैः (एमडी) मुख्यकार्यकारीपदाधिकारिभिः (सीईओ) च सह बैठकं कृतवान्

राज्यपालः स्वस्य उद्घाटनभाषणे बङ्कानां सम्पत्तिगुणवत्ता, ऋणप्रावधानं, पूंजीपर्याप्तता, लाभप्रदता च निरन्तरं सुधारं टिप्पणीकृतवान् इति आरबीआइ-संस्थायाः विज्ञप्तौ उक्तम्।

दासः अवदत् यत्, "बैङ्कक्षेत्रस्य उच्चतरं लचीलतां, सामर्थ्यं च स्वीकृत्य सः बङ्केषु शासनमानकानां, जोखिमप्रबन्धनप्रथानां, अनुपालनसंस्कृतेः च अधिकं सुदृढीकरणस्य महत्त्वं प्रकाशितवान्।

ऋणस्य निक्षेपवृद्धेः च मध्ये निरन्तरं अन्तरं; तरलताजोखिमप्रबन्धनं तथा एएलएम-सम्बद्धाः विषयाः; तथा असुरक्षितखुदराऋणस्य प्रवृत्तयः तेषु विषयेषु अन्यतमाः आसन् येषां विषये दीर्घकालं यावत् चर्चा अभवत्।

दासः बङ्कानां कृते दृढं साइबरसुरक्षानियन्त्रणं सुनिश्चित्य तृतीयपक्षस्य जोखिमानां प्रभावीरूपेण प्रबन्धनस्य आवश्यकतायां अपि बलं दत्तवान्।

सः तान् आग्रहं कृतवान् यत् ते ‘खच्चर-खातानां’ विरुद्धं प्रयत्नाः वर्धयन्तु तथा च अन्येषां उपायानां मध्ये ग्राहक-जागरूकतां, शिक्षा-उपक्रमाः च तीव्रताम् अकुर्वन्, डिजिटल-धोखाधड़ी-निवारणाय इति वक्तव्ये उक्तम्।

साइबरसुरक्षा, तृतीयपक्षस्य जोखिमाः, डिजिटल-धोखाधड़ी च; आश्वासनकार्यस्य सुदृढीकरणं; एमएसएमई-संस्थाभ्यः ऋणप्रवाहः; सीमापारव्यवहारार्थं भारतीयरूप्यकस्य उपयोगं वर्धयन्; तथा रिजर्वबैङ्कस्य नवीनतापरिकल्पनेषु अपि बङ्कानां सहभागितायाः विस्तरेण चर्चा कृता।

सभासु उपराज्यपालाः एम राजेश्वररावः, स्वामीनाथन् जे च नियमनस्य पर्यवेक्षणकार्यस्य च प्रभारी कार्यकारीनिदेशकाः अपि उपस्थिताः आसन्।

पूर्वं एतादृशाः सभाः २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के अभवन् ।