आरबीआई-राज्यपालः शक्तिकान्तदासः शुक्रवासरे अवदत् यत् एतेन ग्राहकाः स्वयमेव फास्टग्, एनसीएमसी इत्यादिषु शेषं पुनः पूरयितुं शक्नुवन्ति यदि शेषं तेषां निर्धारितदहलीजसीमायाः अधः गच्छति। एतेन यात्रासम्बद्धं भुक्तिं कर्तुं सुविधा वर्धते।

आरबीआई इत्यनेन यूपीआई लाइट् वॉलेट् इत्यस्य ऑटो-रिप्लेनिशमेण्ट् इत्यस्य आरम्भस्य अपि निर्णयः कृतः अस्ति । ई-आदेश-रूपरेखायाः अन्तर्गतं यूपीआई लाइट् इत्यस्य व्यापकरूपेण स्वीकरणं कर्तुं एतत् कदमम् उद्दिश्यते ।

“ग्राहकानाम् कृते अपि एकः सुविधा प्रवर्तते यत् यदि शेषं सीमासीमायाः अधः गच्छति तर्हि स्वयमेव स्वस्य यूपीआई लाइट् बटुकं पुनः पूरयितुं शक्नुवन्ति। एतेन लघुमूल्यं डिजिटल-देयता-करणस्य सुगमता अधिका भविष्यति” इति दासः स्पष्टीकरोति ।

यूपीआई लाइट् इत्यस्य आरम्भः २०२२ तमस्य वर्षस्य सितम्बरमासे अभवत् यत् उपकरणे बटुकस्य माध्यमेन शीघ्रं निर्बाधरूपेण च लघुमूल्यानां भुक्तिं सक्षमं कर्तुं शक्यते ।