नवीदिल्ली, क्यूएमएस मेडिकल अलायड् सर्विसेज इत्यनेन शुक्रवासरे उक्तं यत् साराठी हेल्थकेर् इत्यस्य ५१ प्रतिशतं भागं ४५० कोटिरूप्यकेन प्राप्तम्।

मुम्बई-नगरस्य क्यूएमएस-मासः चिकित्सा-उत्पादानाम् विस्तृत-श्रेणीयाः विपणन-वितरणयोः कार्ये संलग्नः अस्ति ।

"साराथी इत्यस्य अधिग्रहणम् अस्माकं सेवानां स्वाभाविकविस्तारः अस्ति तथा च अस्माकं विस्तारयोजनायाः अन्यः कदमः अस्ति। यत्र QMS MAS रोगीपरीक्षणे विशेषज्ञतां प्राप्नोति, तत्र सारथी रोगप्रबन्धने विशेषज्ञतां प्राप्नोति यत् अनिवार्यतया अस्माकं ग्राहकानाम् एकं व्यापकं विभागं प्रदातुं समर्थयति, " क्यूएमएस मेडिकल अलाइड सर्विसेज सीएमडी महेश मखिजा विज्ञप्तौ उक्तवान्।

अस्य कदमस्य आगामिवित्तवर्षस्य आरम्भात् कम्पनीयाः राजस्वस्य लाभप्रदतायाः च महत्त्वपूर्णं परिवर्तनं भविष्यति इति सः अजोडत्।

सारथी हेल्थकेयर संस्थापकः मुख्यकार्यकारी च रञ्जिता विनिल् इत्यनेन उक्तं यत् उत्पादेषु सेवासु च सामूहिकशक्त्या कम्पनयः अग्रे गमिष्यन्ति।