नवीदिल्ली, उपयोगितावाहनानां दृढमागधायाः पृष्ठे सवारः जूनमासे प्रथमवारं यात्रीवाहनानां थोकविक्रयः १० लक्षस्य सीमां पारितवान् इति उद्योगसंस्था सियाम शुक्रवासरे अवदत्।

प्रथमत्रिमासे यात्रीवाहनानां कुलप्रेषणं १०,२६,००६ यूनिट् अभवत्, यत् एप्रिल-जून-वित्तवर्षे ९,९६,५६५ यूनिट्-रूप्यकाणां तुलने ३ प्रतिशतं अधिकम् अस्ति

प्रथमत्रिमासे उपयोगितावाहनानां विक्रयः १८ प्रतिशतं वर्धितः, ६,४५,७९४ यूनिट् यावत् अभवत्, यदा वर्षपूर्वस्य अवधिः ५,४७,१९४ यूनिट् अभवत् । वैनस्य प्रेषणं ३८,९१९ यूनिट् आसीत्, पूर्वं ३५,६४८ यूनिट् आसीत्, यत् ९ प्रतिशतं वृद्धिः अभवत् ।

परन्तु यात्रीकाराः गतवित्तवर्षस्य जूनमासस्य त्रैमासिके ४,१३,७२३ वाहनानां मध्ये १७ प्रतिशतं न्यूनतां प्राप्य ३,४१,२९३ यूनिट् यावत् अभवन् ।

सोसाइटी आफ् इण्डियन ऑटोमोबाइल मेन्युफैक्चरर्स् (SIAM) इत्यस्य अध्यक्षः विनोद अग्रवालः अत्र पत्रकारैः सह उक्तवान् यत्, "प्रथमत्रिमासे समग्रयात्रीवाहनविक्रयस्य ६३ प्रतिशतं उपयोगितावाहनानि अभवन्..वयं ग्राहकानाम् सेडानखण्डात् उपयोगितावाहनेषु प्रवासं पश्यामः।"

एप्रिल-जून-कालखण्डे यात्रीवाहनानां विक्रयः अद्यपर्यन्तं सर्वाधिकः आसीत् । अस्मिन् काले प्रथमवारं विक्रयः अपि १० लक्षस्य सीमां पारितवान् इति सियामस्य महानिदेशकः राजेश मेनन् अवदत्।

प्रथमत्रिमासे द्विचक्रीयवाहनानां प्रेषणं ४९,८५,६३१ यूनिट् यावत् वर्धितम्, यत् गतवर्षस्य जूनमासे ४१,४०,९६४ यूनिट् इत्यस्य तुलने २० प्रतिशतं अधिकम् अस्ति ।

"द्विचक्रीयवाहनानां अन्तः स्कूटरैः प्रवेशस्तरीयद्विचक्रीयवाहनेषु पुनर्प्राप्तेः केषाञ्चन हरितशूटानां आधारेण अपि अधिका वृद्धिः कृता अस्ति" इति अग्रवालः अवदत्

त्रिचक्रीयवाहनानां थोकविक्रयः प्रथमत्रिमासे १४ प्रतिशतं वर्धितः, १,६५,०८१ यूनिट् यावत् अभवत्, यदा गतवित्तवर्षे एप्रिल-जून-कालखण्डे १,४४,५३० यूनिट् अभवत् ।

वाणिज्यिकवाहनप्रेषणेषु वर्षे वर्षे ३.५ प्रतिशतं वृद्धिः अभवत्, अस्मिन् त्रैमासिके २,२४,२०९ यूनिट् अभवत् ।

प्रथमत्रिमासे श्रेणीषु एककानां प्रेषणं १६ प्रतिशतं वर्धित्वा ६४,०१,००६ यूनिट् यावत् अभवत्, यदा वर्षपूर्वस्य अवधिः ५४,९८,७५२ यूनिट् आसीत्

अग्रवालः अवदत् यत्, "मानसूनस्य विषये सकारात्मकदृष्टिकोणेन आगामि उत्सवस्य ऋतुना च वाहनक्षेत्रं वर्षस्य संतुलनभागे उत्तमं प्रदर्शनं कर्तुं सज्जम् अस्ति।

ओईएम-संस्थाभ्यः उत्तमं इन्वेण्ट्री-प्रबन्धनं इच्छन्तीनां विक्रेतृणां विषये सियाम-संस्थायाः स्टैण्ड्-विषये पृष्टः सः अवदत् यत् उतार-चढावः निरन्तरं भवति, उद्योग-संस्था च तत् चिन्तारूपेण न पश्यति |.

अग्रवालः अवदत् यत् अस्माभिः स्टॉक् विषये अधिकं चिन्ता न कर्तव्या यतोहि मम विश्वासः अस्ति यत् यत्र स्टॉक् स्तरः अधिकः अस्ति तत्र सर्वाणि तत्तत् कम्पनयः सुधारात्मकं कार्यं करिष्यन्ति।

न तु सर्वेषु कम्पनीषु स्टॉकस्तरः उच्चः भविष्यति, यतः केचन कम्पनयः अधिकविक्रयस्य प्रत्याशायां स्वस्वविक्रेतृभ्यः अधिकानि यूनिट् विक्रीतवन्तः स्यात्

उत्तरप्रदेशसर्वकारेण संकरवाहनानां पञ्जीकरणशुल्कस्य शतप्रतिशतम् माफीं घोषितं कृत्वा ईवीविक्रये तस्य प्रभावः इति सम्बद्धस्य प्रश्नस्य विषये सः अवदत् यत् ओईएमस्तरस्य द्वौ भिन्नौ विचारौ उद्भवतः अतः "सियाम टिप्पणीं कर्तुम् इच्छति न " इति विषये ।

जूनमासे घरेलुयात्रीवाहनानां थोकविक्रयः वर्षे वर्षे ३ प्रतिशतं वर्धितः, ३,३७,७५७ यूनिट् यावत् ।

कम्पनीभ्यः विक्रेतृभ्यः समग्ररूपेण यात्रीवाहनस्य (PV) प्रेषणं जूनमासे २०२३ तमे वर्षे ३,२७,७८८ यूनिट् आसीत् ।

सियाम इत्यनेन निर्गतानाम् आँकडानुसारं गतमासे द्विचक्रीयवाहनानां थोकविक्रयः २१ प्रतिशतं वर्धितः, १६,१४,१५४ यूनिट् यावत् अभवत्, यदा २०२३ तमस्य वर्षस्य जूनमासे १३,३०,८२६ यूनिट् अभवत् ।

त्रिचक्रीयवाहनानां थोकविक्रयणं गतवर्षस्य जूनमासे ५३,०२५ यूनिट् आसीत्, तस्मात् १२ प्रतिशतं वर्धित्वा ५९,५४४ यूनिट् अभवत् ।