"अस्मिन् वर्षे क्वाड् शिखरसम्मेलनस्य आतिथ्यं कर्तुं अमेरिकीपक्षस्य अनुरोधस्य अनन्तरं भारतं २०२५ तमे वर्षे अग्रिमस्य क्वाड् शिखरसम्मेलनस्य आतिथ्यं कर्तुं सहमतः अस्ति। क्वाड् शिखरसम्मेलने नेतारः गत एकवर्षे क्वाड् इत्यनेन प्राप्तस्य प्रगतेः समीक्षां करिष्यन्ति, सेट् च करिष्यन्ति भारत-प्रशांतक्षेत्रस्य देशानाम् विकासलक्ष्याणां आकांक्षाणां च पूर्तये सहायतार्थं आगामिवर्षस्य कार्यसूची इति विदेशमन्त्रालयेन (MEA) मंगलवासरे घोषितम्।

आस्ट्रेलियादेशस्य प्रधानमन्त्रिणा एन्थोनी अल्बानेस् इत्यनेन सह यस्मिन् क्वाड्-समागमः भागं गृह्णीयात् तस्मिन् क्वाड्-समागमः द्वितीयकार्यकालस्य कृते न निर्वाचितस्य बाइडेन्-महोदयस्य, स्वपदं त्यक्त्वा गच्छन्तस्य जापानस्य प्रधानमन्त्री फुमियो किशिदा-इत्यस्य च विदाई-समागमः भविष्यति |.

प्रधानमन्त्री मोदी न्यूयॉर्कनगरे २३ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां 'भविष्यस्य शिखरसम्मेलनं' सम्बोधयिष्यति, यस्य विषयः 'उत्तमश्वः कृते बहुपक्षीयसमाधानम्' इति।

"शिखरसम्मेलने बहुसंख्याकाः वैश्विकनेतारः भागं गृह्णन्ति इति अपेक्षा अस्ति। शिखरसम्मेलनस्य पार्श्वे प्रधानमन्त्री अनेकैः विश्वनेतृभिः सह द्विपक्षीयसमागमं कृत्वा परस्परहितविषयेषु चर्चां करिष्यति" इति एमईए-संस्थायाः कथनम् अस्ति।

भविष्यस्य शिखरसम्मेलनस्य उद्देश्यं विश्वस्य नेतारः विश्वसङ्गठनस्य मार्गस्य चार्टं कर्तुं आनेतुं वर्तते यत् “अस्माकं विद्यमानानाम् अन्तर्राष्ट्रीयप्रतिबद्धतानां पूर्तये प्रयत्नाः त्वरितुं, उदयमानानाम् आव्हानानां अवसरानां च प्रतिक्रियायै ठोसपदं स्वीकुर्वन्तु” इति

नेतारः भविष्यस्य सम्झौतां स्वीकुर्वन्ति इति अपेक्षा अस्ति, यत् दूरदर्शी दस्तावेजं भवति यस्मिन् वैश्विक-डिजिटल-सम्झौता अपि अन्तर्भवति यत् प्रौद्योगिक्याः खतराणां अवसरानां च विषये निबध्नाति |.

न्यूयॉर्कनगरे स्थित्वा पीएम मोदी 22 सितम्बर् दिनाङ्के भारतीयसमुदायस्य समागमं अपि सम्बोधयिष्यति तथा च एआइ, क्वाण्टम् इत्यस्य अत्याधुनिकक्षेत्रेषु द्वयोः देशयोः मध्ये अधिकं सहकार्यं पोषयितुं प्रमुखानां अमेरिकी-आधारित-कम्पनीनां मुख्याधिकारिभिः सह संवादं करिष्यति कम्प्यूटिंग, अर्धचालक तथा जैव प्रौद्योगिकी।

न्यूयॉर्कस्य उपनगरे यूनियनडेल् इत्यत्र आयोजितस्य 'मोदी एण्ड् यूएस, प्रोग्रेस् टुगेदर' इति शीर्षकेण प्रवासिनः आयोजनस्य टिकटार्थं २५,००० तः अधिकाः जनाः आवेदनं कृतवन्तः।

एमईए इत्यनेन अजोडत् यत्, "प्रधानमन्त्री भारत-अमेरिका-द्विपक्षीय-परिदृश्ये सक्रियैः विचारक-नेतृभिः अन्यैः हितधारकैः च सह संवादं करिष्यति इति अपि अपेक्षा अस्ति ।