अस्मिन् मासे प्रारम्भे एप्पल्-कम्पन्योः प्रमुखस्य ‘WWDC 2024’ सम्मेलनस्य समये मैक-सङ्गणकेषु ChatG इति घोषितम् आसीत् ।

कम्पनी OpenAI इत्यस्य chatbot इत्यस्य Apple इत्यस्य च iPhone, iPad, Mac इत्यस्य ऑपरेटिंग् सिस्टम् इत्येतयोः मध्ये एकीकरणस्य घोषणां कृतवती आसीत् ।

“macOS कृते ChatG डेस्कटॉप् एप् इदानीं सर्वेषां उपयोक्तृणां कृते उपलभ्यते” इति OpenAI इत्यनेन X सामाजिकमाध्यममञ्चे प्रकाशितम् ।

“Option + Space shortcut इत्यनेन ईमेल, स्क्रीनशॉट्, भवतः स्क्रीन् मध्ये किमपि विषये च गपशपं कर्तुं ChatG इत्यत्र शीघ्रं प्रवेशं प्राप्नुवन्तु” इति कम्पनी सूचितवती ।

इदानीं Mac उपयोक्तारः नूतनं ChatG एप् संस्थापनानन्तरं Option + Space इत्यस्य कीबोर्डसंयोजनस्य उपयोगेन ChatG इत्येतत् आह्वयितुं शक्नुवन्ति ।

‘WWDC 2024’ इत्यस्मिन् एप्पल् इत्यनेन उक्तं यत् सः iOS 18, iPadOS 18, macOS Sequoia इत्येतयोः अन्तः अनुभवेषु ChatG-प्रवेशं एकीकृत्य, उपयोक्तृभ्यः तस्य विशेषज्ञतां प्राप्तुं शक्नोति, साधनानां मध्ये कूर्दनस्य आवश्यकतां विना।

Siri सहायकं सति ChatGPT इत्यस्य विशेषज्ञतां टैप् कर्तुं शक्नोति। उपयोक्तृभ्यः किमपि प्रश्नं ChatGPT -इत्यत्र प्रेषणात् पूर्वं पृष्टं भवति, तत्सहितं किमपि दस्तावेजं वा छायाचित्रं वा, ततः Siri प्रत्यक्षतया उत्तरं प्रस्तुतं करोति ।

“अतिरिक्तं, एप्पल् इत्यस्य प्रणालीव्यापी लेखनसाधनेषु ChatG उपलभ्यते, यत् उपयोक्तृभ्यः यत्किमपि लेखनं कुर्वन्ति तस्य सामग्रीं जनयितुं साहाय्यं करोति” इति कम्पनी अवदत् ।

Compose इत्यनेन उपयोक्तारः यत् लिखन्ति तस्य पूरकत्वेन विविधशैल्याः चित्राणि जनयितुं ChatG इमेज टूल्स् अपि अभिगन्तुं शक्नुवन्ति ।