नवीदिल्ली, जवाहरलालनेहरू विश्वविद्यालयस्य छात्रसङ्घः (JNUSU) बुधवासरे अत्र जंतरमन्तरे NEET-UG विफलतायाः विरुद्धं विरोधं कृतवान्।

छात्राः चिकित्सायोग्यतापरीक्षायां कथितानां अनियमितानां विरुद्धं एनटीए-सङ्घटनं त्यक्तुं, शिक्षामन्त्री धर्मेन्द्रप्रधानस्य त्यागपत्रस्य च आग्रहं कृतवन्तः।

वामपक्षीय-अखिलभारतीय-छात्रसङ्घः (AlSA), दिल्ली-विश्वविद्यालयस्य क्रांतिकारी-युवा-सङ्गठनम् च सहितं भिन्न-भिन्न-परिधानानाम् अनेकाः छात्राः अस्मिन् विरोधे भागं गृहीतवन्तः

छात्राः पोस्टराणि प्लेकार्ड् च धारयन्ति स्म, येषु "धर्मेन्द्रप्रधान इस्तीफा दो (धर्मेन्द्रप्रधानः राजीनामा)" "स्क्रैप एनटीए" इत्यादीनि नारानि लिखितानि आसन्।

नीट्-यूजी परीक्षायाः पुनः परीक्षा, परीक्षानां केन्द्रीकरणस्य समाप्तिः अपि तेषां आग्रहः कृतः ।

जवाहरलालविश्वविद्यालयस्य पीएचडीकार्यक्रमेषु प्रवेशार्थं एनटीए-द्वारा आयोजितानां परीक्षाणां परित्यागस्य आग्रहं कुर्वन् आसीत् जेएनयूएसयू। एजन्सीद्वारा संचालिताः अनेकाः परीक्षाः, यत्र यूजीसी-नेट्, नेट् पीजी च सन्ति, परीक्षानां "अखण्डतायाः" निवेशानां सम्झौतां कृत्वा रद्दाः अभवन्

अस्मिन् सप्ताहे प्रारम्भे छात्राणां निकायेन कुलपतिं सन्तश्री डी पण्डित इत्यस्मै ज्ञापनपत्रं प्रदत्तं यत् सः वर्सिटीयाः पुरातनं जेएनयू प्रवेशपरीक्षां (जेएनयूईई) पुनः स्थापयति तथा च पीएचडी प्रवेशार्थं सामान्यविश्वविद्यालयप्रवेशपरीक्षायाः (सीयूईटी) स्कोरं हर्तुं शक्नोति।

इदानीं च हंगामे शिक्षामन्त्रालयेन राष्ट्रियपरीक्षणसंस्थायाः महानिदेशकं सुबोधसिंहं शन्ट् कृत्वा चिकित्साप्रवेशपरीक्षायां कथितानां अनियमितानां जाँचः सीबीआइ-सङ्घस्य समर्पितः।

एनटीए-सङ्घस्य कार्यप्रदर्शनस्य समीक्षां कर्तुं परीक्षासुधारस्य अनुशंसा कर्तुं च पूर्व इस्रो-प्रमुखस्य के राधाकृष्णनस्य नेतृत्वे सप्तसदस्यीयं प्यानलम् अपि स्थापितं अस्ति।

नीट्-यूजी परीक्षा मे ५ दिनाङ्के ४७५० केन्द्रेषु आयोजिता आसीत्, तत्र प्रायः २४ लक्षं अभ्यर्थिनः उपस्थिताः आसन्। परिणामस्य घोषणा जूनमासस्य १४ दिनाङ्के भविष्यति इति अपेक्षा आसीत् किन्तु जूनमासस्य चतुर्थे दिनाङ्के घोषितम्।