नवीदिल्ली, केन्द्रीयस्वास्थ्यमन्त्रालयेन शनिवासरे उक्तं यत् कतिपयप्रतियोगितपरीक्षाणां अखण्डतायाः विषये हाले आरोपानाम् अनन्तरं २३ जून दिनाङ्के भवितुं निश्चितां NEET-PG प्रवेशपरीक्षां स्थगयितुं निर्णयः कृतः।

स्वास्थ्यमन्त्रालयेन चिकित्साछात्राणां कृते राष्ट्रियपरीक्षामण्डलेन (एनटीए) संचालितस्य नीट्-पीजी प्रवेशपरीक्षायाः प्रक्रियाणां सम्यक् मूल्याङ्कनं कर्तुं निर्णयः कृतः इति उक्तम्।

"तदनुसारं श्वः -- २३ जून, २०२४ दिनाङ्के भवितुं निश्चितां NEET-PG प्रवेशपरीक्षां स्थगयितुं सावधानतारूपेण निर्णयः कृतः" इति मन्त्रालयेन उक्तम्।

अस्याः परीक्षायाः नवीनतिथिः शीघ्रमेव सूचितः भविष्यति इति उक्तम्।

"छात्राणां कृते असुविधायाः विषये स्वास्थ्यमन्त्रालयः हार्दिकतया खेदं अनुभवति। एषः निर्णयः छात्राणां हिताय परीक्षाप्रक्रियायाः पवित्रतां च निर्वाहयितुम् एव कृतः" इति मन्त्रालयेन उक्तम्।