मुम्बई, शरदपवारनेतृत्वेन एनसीपी (एसपी) इत्यनेन NEET-PG प्रवेशपरीक्षायाः स्थगनं केन्द्रस्य "असफलता" इति दावितं तथा च आकांक्षिणां जीवनेन सह क्रीडति इति सर्वकारस्य आरोपः कृतः।

परीक्षाप्रक्रियायां "गडबडं कदाचारं च" इति विषये विपक्षदलेन केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानस्य राजीनामा अपि आग्रहः कृतः।

एनसीपी (शरदचन्द्रपवार) राष्ट्रियप्रवक्ता क्लाइड क्रास्टो शनिवासरे विज्ञप्तौ दावान् कृतवान् यत्, "स्वकार्यं कर्तुं असमर्थतायाः कारणात् सर्वकारः बालकानां जीवनेन भविष्येन च क्रीडति।

केन्द्रीयस्वास्थ्यमन्त्रालयेन शनिवासरे उक्तं यत् कतिपयप्रतियोगितपरीक्षाणां अखण्डतायाः विषये हाले आरोपानाम् अनन्तरं रविवासरे निर्धारितां NEET-PG प्रवेशपरीक्षां "सावधानीरूपेण" स्थगयितुं निर्णयः कृतः।

अन्तिमेषु दिनेषु प्रभाविता चतुर्थः प्रवेशपरीक्षा अस्ति।

प्रतियोगीपरीक्षासु नीट्-नेट्-इत्येतयोः कथित-अनियमिततायाः विवादस्य मध्यं राष्ट्रिय-परीक्षण-संस्थायाः (एनटीए) महानिदेशकस्य सुबोधसिंहस्य शन्टिङ्ग्-आउट्-करणस्य प्रतिक्रियां दत्त्वा क्रास्टोः अवदत् यत् प्रधानः स्वकर्तव्यं निष्पादने असफलतायाः कारणात् स्वं मुक्तुं न शक्नोति।

सः अपि मन्त्रीपदं त्यक्त्वा अस्माकं देशे परीक्षाप्रक्रियायां यत् किमपि अव्यवस्थां, दुर्व्यवहारं च भवति तस्य उत्तरदायित्वं स्वीकुर्यात् इति क्रास्टो अवदत्।