सः अवदत् यत् सर्वकारः एतदर्थं विधेयकं कल्पयिष्यति।

अवैध उपनिवेशानां विकासे "दृढः सम्बन्धः" प्रवृत्तः इति मन्त्री अवदत्, यस्य निवारणस्य आवश्यकता वर्तते।

"राज्ये अवैध-उपनिवेशाः गम्भीरः विषयः जातः। तस्मिन् एकः गठबन्धनः सम्बद्धः अस्ति। वयं विधानसभायां विधेयकं प्रवर्तयितुं कार्यं कुर्मः, यस्मिन् एनएसए-सहितस्य कठोर-कार्याणां व्यवस्था अपि भविष्यति" इति विजयवर्गीयः सदनस्य समये अवदत् सभायाः 'प्रश्नघण्टा' सत्रम्।

सः विधानसभायाः मानसून-सत्रस्य तृतीयदिने अवैध-उपनिवेशानां मशरूम-रूपेण, निवासिनः दुर्दशां च विषये प्रश्नानाम् उत्तरं ददाति स्म

एतत् पदं राज्ये ६,००० तः अधिकानां उपनिवेशानां निवासिनः प्रभावितं कर्तुं शक्नोति, येषां चिह्नं अनधिकृतत्वेन कृतम् अस्ति ।

मुख्यमन्त्री मोहनयादवः स्वस्य पूर्ववर्ती पूर्वसीएम शिवराजसिंहचौहानः च कृतं निर्णयं पुनः प्रत्याहरति इति संकेतं दत्तवान्।

चौहानः गतवर्षस्य नवम्बरमासे विधानसभानिर्वाचनस्य मध्यभागे घोषितवान् आसीत् यत् २०१६ तमस्य वर्षस्य डिसेम्बर्-मासतः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं विकसिताः सर्वाः अवैध-उपनिवेशाः नियमिताः भविष्यन्ति इति

पूर्वमन्त्री तदा उक्तवान् आसीत्, "किमर्थम् अवैधम्? किं भवता एतानि गृहाणि किमपि अवैधप्रक्रियाभिः निर्मितानि? भवता एतानि गृहाणि स्वकठिनतया अर्जितेन धनेन क्रीतानि। किमर्थं अवैधम् इति कथ्यते? अवैधं घोषयितुं निर्णयः स्वयं अवैधः अस्ति। अहं एतत् समाप्तं करिष्यति” इति ।