नवीदिल्ली, मनीबॉक्स फाइनेन्स, एनबीएफसी, यः माइक्रो उद्यमिनः लघुव्यापारऋणं प्रदाति, मंगलवासरे मार्चमासस्य त्रैमासिकस्य कृते शुद्धलाभस्य बहुगुणं वृद्धिं 4.1 कोटिरूप्यकाणि यावत् अभवत्।

कम्पनीयाः वर्षपूर्वकाले ०.४२ कोटिरूप्यकाणां लाभः ज्ञातः आसीत् ।

नियामकदाखिलस्य अनुसारं २०२३-२४ तमे वर्षे कम्पनीयाः शुद्धलाभः ९.१ कोटिरूप्यकाणि अभवत्, यत् पूर्ववित्तवर्षे ६.८ कोटिरूप्यकाणां शुद्धहानिः आसीत्

मनीबॉक्सक्स इत्यनेन अग्रे उक्तं यत् तस्य प्रबन्धनाधीनसंपत्तिः (एयूएम) ११२ प्रतिशतं वर्धिता टी ३१ मार्च २०२४ यावत् ७३० कोटिरूप्यकाणि यावत् अभवत्, यत् शाखाविस्तारः, उच्चोत्पादकता, ऋणसाझेदारी च वृद्ध्या च चालितः।

"वित्तवर्षे 24 मध्ये लाभप्रदतायां सशक्तः त्रैमासिकगतिः अस्माकं टेक्-सञ्चालितं, स्केल-करणीयं, स्थायि-व्यापार-प्रतिरूपं च सामर्थ्यं प्रमाणयति," इति मनीबॉक्स-वित्तस्य सह-सीईओ, सीएफओ च दीपा अग्रवालः अवदत्

कम्पनीयाः समर्थनं ३२ ऋणदातृभिः क्रियते, यत्र भारतीयराज्यबैङ्कः, एच् डी एफबैङ्कः, कोटकमहिन्द्राबैङ्कः च सन्ति ।

अस्य कुल आयः १५४ प्रतिशतं वर्धमानः २०२३-२४ तमे वर्षे प्रायः १२८ कोटिरूप्यकाणि अभवत्, यदा तु २०२२-२३ तमे वर्षे ५०.४ कोटिरूप्यकाणि अभवत् ।

कम्पनीयाः सकल एनपीए २०२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं एयूएमस्य १.५४ प्रतिशतं यावत् वर्धितः, यदा तु २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं ०.५९ प्रतिशतं भवति स्म ।

शुद्ध एनपीए २०२३ तमस्य वर्षस्य मार्चमासस्य अन्ते ०.३० प्रतिशतं यावत् वर्धितः आसीत्, तदा २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं १.०४ प्रतिशतं यावत् वर्धितः ।