कोटा (राजस्थान), गैससिलिण्डरेषु स्टिकर्-पत्राणि, कागद-कपेषु च सन्देशाः टी-कास्ट्-मतदानं कृत्वा राजस्थानस्य बुण्डी-मण्डले अधिकारिभिः लोसभा-निर्वाचनार्थं निर्वाचन-जागरूकतां, मतदान-प्रतिशतं च वर्धयितुं स्वीकृतानां अभिनव-मार्गेषु अन्यतमाः सन्ति

अस्मिन् मण्डले कोटा संसदीयक्षेत्रं तथा च भिलवारा निर्वाचनक्षेत्रस्य एकः खण्डः अस्ति, ययोः द्वयोः अपि द्वितीयवाक्ये o अप्रैल २६ दिनाङ्के मतदानार्थं गमिष्यति।

मतदाता जागरूकतायाः सन्देशान् युक्ताः प्रायः १ लक्षं कागदस्य कपाः चाय-स्तम्भ-विक्रेतृभ्यः निःशुल्कं वितरिताः सन्ति यतः एतत् एतेषु दुकानेषु जनानां कृते वार्तालाप-बिन्दुरूपेण कार्यं कर्तुं शक्नोति इति बुण्डी-जिल्लाधिकारी अक्षयगोदारा सोमवासरे अवदत्।

कागजकपेषु एलपीजीसिलिण्डरेषु च सन्देशान् विहाय बण्ड् प्रशासनेन th व्यवस्थितमतदाताशिक्षानिर्वाचनभागीदारी (SVEEP) इत्यस्य अन्तर्गतं जागरूकतां जनयितुं अन्ये अपि अनेके उपायाः स्वीकृताः इति अधिकारी अवदत्।

अधिकारिणः जागरूकतासभाः, जनसभाः च आयोजयन्ति यत्र जनाः केसमतस्य शपथं ग्रहीतुं प्रोत्साहिताः भवन्ति इति ते अवदन्।

मतदाताजागरूकतानाराभिः सह रङ्गिणः रङ्गोलीः अपि मण्डलस्य अनेकस्थानेषु कलाकारैः निर्मिताः सन्ति।

तदतिरिक्तं SVEEP-दलानि सार्वजनिकस्थानानां, मार्केट्-स्थानानां च गोलानि अपि कुर्वन्ति, जनान् मतदानस्य स्वस्य संवैधानिक-अधिकारस्य प्रयोगं कर्तुं आग्रहं कुर्वन्ति |.

66 प्रतिशतं मतदानं दृष्टं पूर्वसंसदीयनिर्वाचनं तथा च राज्यसभानिर्वाचनं यत् 77.6 प्रतिशतं वृद्धिं ज्ञातवान् इति मध्ये बुण्डीनगरे मतदानप्रतिशतस्य पर्याप्तः अन्तरः अभिलेखितः इति डीसी गोदारा अवदत्।

अस्मिन् समये समानं मतदानप्रतिशतं प्राप्तुं लक्ष्यं कृत्वा, प्रत्येकं मतदातारं द्वारस्य समीपं गन्तुं मण्डले गहनपरिहाराः क्रियन्ते, मतदानं कर्तुं आग्रहं कुर्वन्ति, मतदानार्थं घोषणापत्रे हस्ताक्षरं कर्तुं च प्रेरयन्ति इति गोदारा अवदत्।

इत्थं च, जिला SVEEP आइकनः सुनील जंगिडः, यः एकः कलाकारः अस्ति, सः सोशल मीडिया मञ्चेषु विशेषकार्टुन् श्रृङ्खलायाः माध्यमेन 'मतदानस्य अधिकारः' इति जागरूकतां प्रसारयति।

एतासां कार्टुन्-श्रृङ्खलानां उद्देश्यं जनान् ईद-नववर्षं यथा आचरन्ति तथा उत्सवं o लोकतन्त्रं आचरितुं प्रोत्साहयितुं इति जङ्गिदः अवदत्।