नवीदिल्ली उपराज्यपालस्य वी के सक्सेना इत्यस्य आदेशानुसारं सोमवासरे दिल्लीसर्वकारेण निर्देशः दत्तः यत् १० वर्षाणाम् अधिकं कालात् एकस्मिन् विद्यालये नियुक्तानां ५,००० विद्यालयशिक्षकाणां स्थानान्तरणं निवृत्तं भवतु।

सक्सेना रविवासरे मुख्यसचिवं नरेशकुमारं निर्देशं दत्तवान् यत् सः गतसप्ताहे निर्गताः स्थानान्तरण-आदेशाः अन्तरिम-उपायरूपेण स्थगितव्याः इति।

अत्र पत्रकारसम्मेलनं सम्बोधयन् दिल्लीशिक्षामन्त्री अतिशी तु स्थानान्तरणआदेशस्य पृष्ठे भाजपायाः षड्यंत्रस्य आरोपं कृतवान्।

निवृत्तानां आदेशानां विषये सा दिल्लीनगरस्य जनान् अपि अभिनन्दितवती।

एकस्मिन् आधिकारिक-आदेशे शिक्षाविभागेन उक्तं यत्, शिक्षानिदेशालयेन (DoE) अद्यतन-स्थानांतरण-आदेशानां विषये, ये शिक्षकाः एकस्मिन् एव विद्यालये १० वर्षाणाम् अधिकं यावत् निरन्तरं कार्यं कृतवन्तः, तेषां विषये अनेकानि प्रतिनिधित्वं प्राप्तवन्तः।

"प्रतिनिधिषु गत्वा प्रतिनिधिमण्डलानां वचनं श्रुत्वा सक्षमप्राधिकरणेन सर्वेषां हितधारकाणां विशेषज्ञानाञ्च प्रतिनिधिभिः सह समुचितसमित्याः गठनस्य निर्णयः कृतः, येन विषये समग्रं, सहानुभूतिपूर्णं, न्यायपूर्णं च दृष्टिकोणं गृह्णीयात्" इति तया उक्तम्।

अतः अग्रे आदेशाः यावत् 02.07.2024 दिनाङ्के निर्गताः शिक्षकानां स्थानान्तरण-आदेशाः निवृत्ताः सन्ति। एतादृशानां सर्वेषां शिक्षकानां पदस्थापनं ०१.०७.२०२४ दिनाङ्कपर्यन्तं पुनः स्थापितं भवति" इति तत्र उक्तम्।

'शिक्षानिदेशालयस्य अध्यापककर्मचारिणां स्थानान्तरणार्थं ऑनलाइन-अनुरोधाः' इति शीर्षकेण परिपत्रे एकस्मिन् विद्यालये १० वर्षाणाम् अधिकं सेवां कृतवन्तः सर्वेऽपि शिक्षकाः स्थानान्तरणार्थं अनिवार्यतया आवेदनं कर्तुं निर्देशं दत्तवन्तः।

यस्मिन् असफलतायां ते DoE द्वारा कस्मिन् अपि विद्यालये स्थानान्तरिताः भविष्यन्ति इति DoE द्वारा 11 जून दिनाङ्के जारीकृते परिपत्रे उक्तम्।

कतिपयदिनानि पूर्वं अतिशी मुख्यसचिवं निर्देशं दत्तवान् यत् स्थानान्तरणप्रक्रियायां भ्रष्टाचारस्य आरोपानाम् अनन्तरं १० वर्षाणाम् अधिकं कालात् एकस्मिन् एव विद्यालये अध्यापयन्तः शिक्षकाः अनिवार्यं स्थानान्तरणं तत्क्षणमेव स्थगयन्तु इति।