मीनाक्षी इति मृतः शिशुः यादगीरनगरस्य अम्बेडकरलेआउट् इत्यत्र निवसतः दम्पत्योः नागेश-चित्तेम्मा-योः पुत्री आसीत् । पुलिसस्य मते अभियुक्ता नाबालिगः समीपस्थे गृहे निवसति स्म, शिशुस्य पितृमातुलस्य यल्लप्पा इत्यस्य प्रेम्णि पतिता आसीत् ।

यदा अभियुक्ता यल्लप्पाय तस्याः भावनां प्रकटितवान् तदा सः तां अङ्गीकृतवान् । परन्तु अभियुक्ता बालिका तस्मै प्रस्तावम् अयच्छत् । यल्लप्पा इत्यस्य प्रत्याख्यानेन क्रुद्धा नाबालिग बालिका यदा कोऽपि नासीत् तदा बालिकां गृहीत्वा जूनमासस्य ६ दिनाङ्के कूपे क्षिप्तवती ।

पश्चात् यदा परिवारः शिशुं अन्वेष्टुं आरब्धवान् तदा अभियुक्ताः यल्लप्पा विषये शङ्कान् उत्पन्नवन्तः । सा अपि परिवारजनैः सह शिशुं अन्विष्य कूपं पश्यन्तु इति सूचितवती ।

अन्वेषणं स्वीकृत्य यादगिरनगरस्य पुलिसैः प्रकरणं क्रैक कृत्वा नाबालिगं प्रश्नं कृत्वा निरुद्धवती। अभियुक्ता अपराधं स्वीकृतवती यतः सा शिशुमातुलस्य प्रेम्णि आसीत्, सः तां अङ्गीकृतवान् ।

अधिकविवरणं प्रतीक्षते।