नवीदिल्ली, जवाहरलालनेहरू विश्वविद्यालयः हिन्दुअध्ययनकेन्द्रस्य सङ्गमेन बौद्धजैन् अध्ययनकेन्द्राणि उद्घाटयिष्यति इति आधिकारिकसूचनानुसारम्।

संस्कृत-भारतीय-अध्ययन-विद्यालयस्य अन्तर्गतं त्रीणि नूतनानि केन्द्राणि स्थापितानि भविष्यन्ति इति तत्र उक्तम् ।

नवकेन्द्रस्थापनस्य निर्णयः जवाहरलालनेहरूविश्वविद्यालयस्य कार्यकारीपरिषद् मे २९ दिनाङ्के एकस्मिन् सत्रे अनुमोदितः।

विश्वविद्यालये राष्ट्रियशिक्षानीतिः (२०२०) भारतीयज्ञानव्यवस्था च कार्यान्वयनस्य अन्वेषणाय अनुशंसाय च जेएनयूद्वारा समितिः गठिता ।

"कार्यकारीपरिषदः २९.०५.२०२४ दिनाङ्के आयोजिते सभायां एनईपी-२०२० तथा भारतीयज्ञानव्यवस्थायाः विषये अन्वेषणाय अनुशंसाय च गठितसमित्याः अनुशंसां विश्वविद्यालये तस्याः अग्रे कार्यान्वयनम्, संस्कृतविद्यालयस्य अन्तः निम्नलिखितकेन्द्राणां स्थापनां च अनुमोदितवती अस्ति।" and Indic Studies" इति शुक्रवासरे प्रकाशितस्य ९ जुलै दिनाङ्कस्य अधिसूचना पठिता।

दिल्लीविश्वविद्यालयेन गतवर्षे हिन्दुअध्ययनकेन्द्रं स्थापितं यत् सम्प्रति स्नातकोत्तरपदवीं प्रदाति। स्नातकपाठ्यक्रमस्य आरम्भः अपि अस्य केन्द्रस्य योजना अस्ति ।

डीयू-सङ्घस्य बौद्ध-अध्ययनस्य विभागः पूर्वमेव अस्ति तथा च मार्च-मासे बौद्धधर्मस्य उन्नत-अध्ययन-केन्द्रस्य स्थापनायाः केन्द्रसर्वकारस्य अनुज्ञां प्राप्तवती, यस्य अनुमानतः ३५ कोटिरूप्यकाणां व्ययः अभवत्