सेनायाः वक्तव्ये उक्तं यत्, “पुलिस-सेना-कर्मचारिणां मध्ये विवादः, तत्र पुलिस-कर्मचारिणां ताडनं च दुर्निराकृतं, अशुद्धं च भवति । परिचालनविषये पुलिसकर्मचारिणां प्रादेशिकसेना-एककस्य च मध्ये लघु-मतभेदाः सौहार्दपूर्णतया निराकृताः सन्ति।"

पूर्वमेव अधिकारिणः अवदन् यत् एकेन अधिकारीणा सह सैनिकदलेन कुपवाड़ापुलिसस्थानकं प्रविश्य द्वौ एसपीओ, द्वौ हवलदारौ च सहितौ चतुर्णां पुलिसकर्मचारिणः ताडिताः।

अधिकारिभिः इदमपि उक्तं यत् पश्चात् चतुर्णां घातितानां पुलिसकर्मचारिणां श्रीनगरनगरे विशेषचिकित्सायाः कृते टी शेर-ई-कश्मीर-चिकित्साविज्ञानसंस्थायाः (SKIMS) सौरा-सौरा-इत्यत्र प्रवेशः कृतः।

अधिकारिणः आरोपितवन्तः यत् टेरिटोरियल आर्मी-सैनिकस्य गृहे पुलिस-दलस्य छापे सेना क्रुद्धा अभवत् तदनन्तरं ते थ-पुलिस-स्थाने प्रविष्टाः।

स्किम्स्-अस्पताले वैद्याः आहताः पुलिस-कर्मचारिणः स्थिराः इति उक्तवन्तः इति अधिकारी अजोडत्।