भदेर्वाह/जम्मू, जम्मू-कश्मीरस्य डोडा-मण्डलस्य उच्चक्षेत्रे त्रयः चत्वारः आतङ्कवादिनः सन्ति इति एकः समूहः वर्तते इति बुधवासरे एकः वरिष्ठः पुलिस-अधिकारी अवदत्, चुनौतीपूर्ण-भूभागस्य अभावे अपि तेषां निष्प्रभावीकरणाय अन्वेषण-कार्यक्रमः प्रचलति इति।

पहाडीमण्डलस्य भदेरवाह-पथानकोटमार्गे चटर्गल्ला-नगरस्य उपरिभागे आतङ्कवादिनः संयुक्तनिरीक्षणचौकीयां आक्रमणं कृत्वा मंगलवासरे रात्रौ राष्ट्रीयराइफलस्य पञ्च सैनिकाः विशेषपुलिसपदाधिकारी च (एसपीओ) घातिताः।

“गतकेषु दिनेषु वयं जिलापुलिसस्य गुप्तचरशाखायाः माध्यमेन आतङ्कवादिनः आवागमनस्य विषये सूचनां प्राप्नुमः स्म तथा च तदनुसारं (अन्तर्राज्यीय) इत्यत्र चेकपोइण्ट् इत्यनेन सह उच्चतरक्षेत्रेषु सेना-पुलिसयोः संयुक्तरूपेण युक्ताः अस्थायी-चौकाः स्थापिताः आसन् ) road,” इति डोडा-किश्तवार-रामबन-परिधिस्य पुलिस-उपमहानिरीक्षकः श्रीधर पाटिल् अत्र पत्रकारैः सह उक्तवान्।

आतङ्कवादविरोधीकार्यक्रमस्य निरीक्षणं कुर्वन् पाटिल् उक्तवान् यत् डोडा-कथुआ-मण्डलयोः संयोजनं कुर्वतः चटर्गल्ला-दर्रे एकस्य पदस्य रक्षकः मंगलवासरे रात्रौ विलम्बेन संदिग्ध-आन्दोलनं अवलोक्य संदिग्धानां कृते चुनौतीं दत्तवान्।

“आतङ्कवादिनः गोलीकाण्डं कृतवन्तः, तदनन्तरं गोलीकाण्डस्य आदानप्रदानं च यत् दीर्घकालं यावत्, सार्धघण्टाभ्यः अधिकं यावत् चलति स्म, तस्मिन् तैनाताः कर्मचारिणः वीरतया युद्धं कृतवन्तः अस्माकं केचन कर्मचारिणः, एकः पुलिसकर्मचारी सहितः, घातितः परन्तु ते सर्वे स्थिराः, संकटात् बहिः च सन्ति” इति अधिकारी अवदत्।

सः अवदत् यत् आधुनिकसाधनानाम् उपयोगेन सम्पूर्णं क्षेत्रं कङ्कणं क्रियते तथा च “अतिशीघ्रमेव अस्य समूहस्य (आतङ्कवादिनः) निष्प्रभावीकृत्य आशास्महे” इति।

आतङ्कवादिनः समूहे केवलं त्रयः चत्वारः सदस्याः एव सन्ति इति डीआइजी अवदत्।

कार्यकाले आव्हानानां विषये कथयन् सः अवदत् यत् पर्वताः अतीव गभीराः सन्ति, स्थूलवनानां आच्छादनं च अस्ति।

“समतलक्षेत्रेषु, पर्वतीयक्षेत्रेषु च कार्याणि कर्तुं भेदः भवति इति कारणतः अस्माभिः रणनीतिकरूपेण गन्तव्यम् । कठिनभूभागेषु कङ्कणं समयं लभते, आतङ्कवादिनः निष्प्रभावीकृत्य पूर्वं अस्माकं पक्षे किमपि क्षतिं न भवेत् इति सावधानतया पदाभिमुखीभवितव्यम्” इति सः अजोडत्।

अधिकारिणां मते चट्टरगल्ला, गुलदाण्डी, सार्थल, शंख पादेर, कैलाश पर्वतश्रेणी इत्यत्र प्रचलति अन्वेषणं घेराबंदीं च कार्यं दृष्ट्वा व्यस्त भदरवाह-पथानकोट अन्तरराज्यराजमार्गे यातायातस्य आन्दोलनं पूर्णतया स्थगितम् अस्ति।