स्वस्य आधिकारिकनिवासस्थाने पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमन्त्री अवदत् यत् th भाजपा विकासस्य, सुरक्षायाः, शासनस्य च विषयैः निर्वाचने प्रविष्टा अस्ति।

एतेषु विषयेषु प्रथमचरणस्य मतदानं कृतम्, परन्तु प्रथमचरणस्य पूर्वमेव इण्डी-खण्डस्य महत्त्वपूर्णघटकस्य काङ्ग्रेसस्य घोषणापत्रेण सम्पूर्णस्य देशस्य ध्यानं आकर्षितम्

"काङ्ग्रेसः स्वस्य घोषणापत्रे तालिबान्-शासनस्य कार्यान्वयनात् आरभ्य व्यक्तिगत-कानूनपर्यन्तं विषयेषु समर्थनं कृत्वा धार्मिक-आधारेण देशस्य विभाजनस्य आधारं स्थापयितुम् इच्छति। भाजपा सर्वथा तस्य दृढतया विरोधं करिष्यति" इति एच् अजोडत्।

सः अवदत् यत् सर्वैः काङ्ग्रेससल्लाहकारस्य सैम पिट्रोडा इत्यस्य वक्तव्यं पठितम्।

यूपीए-सर्वकारस्य कार्यकाले रङ्गनाथमिश्रसमित्याः सचारसमित्याः च प्रतिवेदनानि काङ्ग्रेसेन आनयितानि इति सः अवदत्।

"अतिरिक्तं कर्नाटके काङ्ग्रेसस्य नेतृत्वे सर्वकारः पिछड़ावर्गस्य आरक्षणे मुसलमानान् बलात् समावेशयति, अतः ओबीसी-जनानाम् अधिकारान् अन्यायपूर्वकं विभजति" इति सः अवदत्।

सः अपि अवदत् यत् उत्तराधिकारकरस्य विषये चर्चां कृत्वा, एक्स-रे o सम्पत्तिं कृत्वा, सम्पत्तिं जब्धयित्वा च धार्मिकाधारेण देशस्य विभागस्य आधारं स्थापयितुं तेषां लक्ष्यं वर्तते।

"एतेन सह ते उत्तराधिकारस्य अर्धं भागं गृहीत्वा व्यक्तिगतनियमादिकायदानानां पुनः प्रवर्तनस्य विषये अपि चर्चां कुर्वन्ति। एतेषां कारणानां कारणात् थिदेशस्य विभाजनं जातम्। यदि कोऽपि राजनैतिकदलः एतत् d कर्तुं प्रयतते तर्हि तस्य सर्वथा विरोधः भविष्यति व्ययः" इति सः अवदत् ।

"भारते नक्सलवादस्य क्षयः भवति। यदि एतत् पुनरुत्थानस्य किमपि प्रयासः अस्ति तर्हि w कदापि न स्वीकुर्यात्। भाजपासर्वकारः आरम्भादेव भ्रष्टाचारस्य विरुद्धं कार्यवाही कुर्वन् अस्ति। तथापि यदि कोऽपि th property of the सामान्यजनः, वयं तत् न भवितुं ददामः" इति मुख्यमन्त्री अवदत्।

"देशस्य राजनीतिषु तालिबान्-सदृशी मानसिकतायाः समर्थनं कृत्वा काङ्ग्रेस-सङ्घस्य तस्य मित्रराष्ट्राणां च उपरि आक्रमणं कुर्वन् मुख्यमन्त्री अवदत् यत्, "ते माओवादी-विद्रोहस्य पुनरुत्थानस्य प्रयासं कुर्वन्ति तथा च व्यक्तिगतकायदानानां माध्यमेन त्रि-तलाक-सदृशानां प्रथानां पुनः प्रवर्तनं कृत्वा महिलानां अवनतिं कर्तुं प्रयतन्ते। अतः th वर्तमान परिदृश्ये भाजपा एतेषां विषयाणां विरोधं कुर्वती अस्ति।"

सः उल्लेखितवान् यत् "वयं एतान् विषयान् उपस्थाप्य जनस्य ध्यानं आकर्षयामः। जनस्य ध्यानं निरन्तरं आकृष्टं भवति यत् काङ्ग्रेसस्य भारतस्य च मानसिकता किम् अस्ति। तेषां अभिप्रायान् मूर्तरूपं न प्राप्नुवन् जनसमूहस्य कृते कार्यं कर्तुं अत्यावश्यकम् अस्ति निर्णायकरूपेण च तेषां प्रत्येकं मतदानं विफलं कुर्वन्ति इति सः अवदत्।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कार्यस्य विषये देशे उत्साहः सकारात्मकं वातावरणं च अस्ति। countr प्रगतिम् द्रष्टुम् इच्छति, PM मोदी च countr कृते 10 वर्षेषु नूतनं दिशां प्रदत्तवान्।