ग्राहकानाम् VEGFR परिवारः भ्रूणविकासः, व्रणचिकित्सा, ऊतकपुनर्जन्मः, ट्यूमरनिर्माणम् इत्यादीनां कार्याणां कृते आवश्यकानां नूतनानां रक्तवाहिनीनां जननस्य प्रक्रियायाः प्रमुखः नियामकः अस्ति

VEGFRs इत्यस्य लक्ष्यीकरणं विविधघातक-अघातक-रोगाणां चिकित्सायां सहायकं भवितुम् अर्हति ।

अध्ययने शोधकर्तारः अवदन् यत् VEGFR 1 तथा VEGFR 2 इति परिवारस्य सदस्यद्वयस्य व्यवहारः सर्वथा भिन्नः इति तथ्यं तेषां मनसि आकृष्टम्।

“यद्यपि VEGFR 2, नवीनरक्तवाहिनीनिर्माणस्य प्राथमिकग्राहकनियंत्रकप्रक्रिया, स्वतः एव सक्रियः भवितुम् अर्हति स्म, तथापि तस्य लाइगैण्ड् विना, VEGFR 1 परिवारस्य अन्यः सदस्यः कोशिकासु अतिअभिव्यक्तः सन् अपि स्वतः सक्रियः न भवितुम् अर्हति” इति डॉ. राहुलदासः अवदत् जैविकविज्ञानविभागात् अन्यैः शोधकर्तृभिः सह नेचरसञ्चारपत्रिकायां प्रकाशितपत्रे ।

“इदं मृत एन्जाइम VEGFR1 इत्यस्य रूपेण छद्मरूपं करोति तथा च VEGFR2 इत्यस्मात् अपेक्षया स्वस्य लाइगैण्ड् VEGF-A इत्यस्य दशगुणाधिकं सापेक्षतया बन्धनं करोति । एतत् लाइगैण्ड्-बन्धनं क्षणिकं किनेज् (एन्जाइमेन शरीरे रासायनिकविक्रियाणां त्वरितीकरणं) सक्रियीकरणं प्रेरयति” इति ते अजोडन् ।

VEGFR1 इत्यस्य सक्रियीकरणेन कर्करोगसम्बद्धवेदना, स्तनकर्क्कटस्य ट्यूमरकोशिकानां जीवितत्वं, मानवीयकोलोरेक्टलकर्क्कटकोशिकानां प्रवासः च भवति इति ज्ञातम् अस्ति

VEGFR परिवारस्य एकः सदस्यः किमर्थम् एतावत् स्वतः सक्रियः भवति अपरः स्वनिरोधितः च इति अन्वेषणं कुर्वन् दलेन एकं अद्वितीयं आयनिकं कुण्डलं प्राप्तम्, यत् केवलं VEGFR1 इत्यस्मिन् एव वर्तते

इदं “किनेजं आधारावस्थायां स्वनिरोधं करोति । आयनिक-लैच् जक्स्टामेम्ब्रेन्-खण्डं किनेज्-क्षेत्रे हुक् करोति तथा च VEGFR1 इत्यस्य स्वनिरोधितं संरचनां स्थिरं करोति” इति शोधकर्तारः व्याख्यातवन्तः ।