मुल्शीक्षेत्रे प्रायः मासद्वयपूर्वं घटितस्य अस्य घटनायाः भिडियाः अधुना प्रकाशिताः यत्र प्रथमं धमकीकृतः मनोरमा डी खेडकरः प्रथमं पिस्तौलं दर्शयति, ततः भूमिविषये एकेन कृषकेन सह उष्णविवादं कुर्वन् अस्ति।

पुरुष बाउन्सर्-महिला-सुरक्षाकर्मचारिणां व्यावसायिकदलेन सह मनोरमा खेड्करः कृषकेण सह उष्णं आदान-प्रदानं कृतवती, सर्वं समयं तस्य उपरि शस्त्रं प्रक्षेपितवती

पश्चात् क्षेत्रस्य आहताः कृषकाः अस्य घटनायाः विषये पुलिसं प्रति शिकायतुं प्रयतन्ते इति दावान् कृतवन्तः, परन्तु तेषां मनोरञ्जनं न कृतम्, राजनैतिकदबावस्य कारणेन इति कथ्यते। परन्तु अधुना ते तस्याः दुःखदघटनायाः सम्यक् अन्वेषणं आग्रहं कृतवन्तः।

स्वसम्पत्त्याः अभिलेखानुसारं खेडकर-परिवारस्य पुणे-नगरे २५ एकर्-अधिकभूमिः अस्ति, तत्र समीपस्थानां टिलर-जनानाम् भूमिविक्रयणार्थं बाध्यं कृत्वा स्वस्य धारणानां वर्धनं कर्तुं प्रयत्नः कृतः, परन्तु अधिकांशः प्रयत्नस्य प्रतिरोधं कृतवान्

प्रसंगवशं विगतदिनेषु विशालपङ्क्तिः प्रवृत्ता ततः परं आईएएस-पीओ पूजा खेडकरः पुणे-कलेक्ट्रेट्-नगरात् वाशिम-कलेक्ट्रेट्-पर्यन्तं सहायक-कलेक्टर्-रूपेण शन्ट्-कृता यत्र सा ११ जुलै-दिनाङ्के कार्यभारं स्वीकृतवती

आरटीआई कार्यकर्ता विजय कुम्भरस्य अभियानस्य अनन्तरं दिलीप के खेडकर, मनोरमा डी खेडकर, तेषां पुत्री पूजा डी खेडकर च समाविष्टस्य ‘कुलीनपरिवारस्य’ सम्पन्नतायाः नेत्रयोः चोदनात्मकाः विवरणाः पतिताः सन्ति। केन्द्रं राज्यं च पूजा डी खेडकरस्य विरुद्धं IAS-PO रूपेण तस्याः विविधाः कथिताः कार्याणि, तस्याः OBC non-creamy layer certificate, medical records, traffic police data इत्यादीनां विषये स्वतन्त्रजाँचः आरब्धाः सन्ति।

सर्वकारस्य अतिरिक्तं पुणे चतुर्श्रृङ्गी यातायातपुलिसविभागेन तस्याः निज-ऑडी ए४ कारस्य जाँचं कर्तुम् इच्छन् सूचना अपि प्रदत्ता यस्मिन् सा अवैधरूपेण 'महाराष्ट्रसर्वकारस्य' स्टिकर्-इत्येतत् अपि च बीकन-लाइट्-इत्येतत्, अपि च अन्येषां भत्तानां विशेषाधिकारानाञ्च माङ्गं कृतवती no IAS- पीओ अधिकारिणी अस्ति, यावत् तेषां नाम राजपत्रे प्रकाशितं न भवति।

अन्यस्मिन् विकासे पुणेनगरपालिकायाः ​​(PMC) एकं दलं द्वौ वैनौ, एकं बुलडोजरं च गृहीत्वा पूजा खेडकरस्य गृहस्य बहिः स्थितम्, यद्यपि तस्य सटीककारणानि तत्क्षणं न ज्ञातानि